Book Title: Kuvalaymala Part 01
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust
View full book text
________________
१९७
(१५३) 1 ‘मा मा कुणसु अकजं जणणी-पुरओ पिई पि मारेउं ।
रमसु सहोयर-भइणिं मूढ महामोह-ढयरेण ।।' 3 इमं च सोऊण चिंतियं च णेण । 'अहो, असंबद्ध-पलावी को वि, कहं कत्थ ___ मम पिया, कहं वा माया, किं वा कयं मए, ता दे अण्णो कोइ भण्णइ णाहं' 5 ति भणमाणेणं तं चिय पुणो वि समाढत्तं । पुणो वि भणियं । ___‘णिल्लज्ज तए एक्कं कयं अकजं ति मारिओ जणओ ।
7 एण्हिं दुइयमकजं सहोयरिं इच्छसे घेत्तुं ।।' ___ तं च सोऊण सासंको कोव-कोऊहलाबद्ध-चित्तो य समुट्ठिओ खग्गं घेत्तूण
9 मग्गिउं पयत्तो सद्दाणुसारेण । जाव णाइदूरे दिट्ठो रत्तासोय-पायवयले पडिमा__ संठिओ भगवं पच्चक्खो इव धम्मो तव-तेएण पज्जलंतो व्व को वि मुणिवरो । 11 दटूण य चिंतियं णेण । 'अरे, इमिणा मुणिणा इमं पलत्तं होहिइ त्ति । ण य
अण्णो कोइ एत्थ एरिसे उज्जाणे । एरिसो एस भगवं वीयरागो विय 13 उवलक्खीयइ, ण य अलियं मंतेहिइ । दिव्व-णाणिणो सच्च-वयणा य मुणिवरा __किर होति' त्ति चिंतयंतो उवगओ मुणिणो सयासं । अभिवंदिऊण य चलण15 जुवलयं उवविठ्ठो णाइदूरे मोहदत्तो त्ति । एत्थंतरे समागया सुवण्णदेवा, वणदत्ता,
सहियणो य । णमिऊण य चलणे भगवओ उवविठ्ठा पायमूले । भणियं च 17 मोहदत्तेण । 'भगवं, तए भणियं जहा मारेऊण पियरं माऊए पुरओ भइणिं च
मा रमेसु । ता मे कहिं सो पिया, कहिं वा माया, कत्थ वा भइणि' त्ति । 19 (१५३) भणियं च भगवया मुणिणा । 'भो रायउत्त, णिसुणेसु । अत्थि
कोसला णाम पुरी । तत्थ य णंदणो णाम महासेट्ठी । तस्स सुवण्णदेवा णाम 21 दुहिया पउत्थवइया दिट्ठा रायउत्तेण तोसलिणा, उवहुत्ता य । णायं रण्णा जहा
य तीय गब्भो जाओ । सव्वं जाणियं मंतिणा । जहा णिव्वासिओ तोसलो ___ 1) P पियं पि. 2) P भइणी. 3) P अणेण for च णेण, P repeats कजं जणणीपुरओ etc. to असंबद्धपलावी को वि. 4) P देव for दे, P को वि for कोइ, Jom. भण्णइ. 5) P वि आढत्तं. 6) P निल्लज्जकयमकज्जं एक जं मारिओ तए जणओ ।. 7) P सहोयरं. 8) P ससंको. 9) P रत्तासोयस्स पायव०, J पाययले P पायवचेले. 11) P तेण for णेण. 12) P कोवि एएत्थ, P om. एरिसे, Jom. एस, P रागो अउव्वो लक्खीयइ, J विय उवलक्खीअदि. 13) P अलीयं, P repeats सच्च. 14) J om. किर, P सगासं, P अभिवंदिवंदिऊण चलणजुययं. 15) JP एत्थंतरं. 16) Jom. भगवओ, P उवविठ्ठो. 17) P पुरंऊ for पुरओ, J भइणी मा. 18) P om. मे, P मे for सो, P om. कहिं वा, P adds का वा before भइणि. 19) P मुणिणो, P repeats मो. 20) Jom. य, P नंदो for णंदणो, J सुअण्णदेवा. 21) Jom. दुहिया, J०वइयावई दिट्ठा, Jणाया for णाय, 22) P om. य before तीय, P साहियं मुणिणा for जाणियं मंतिणा (J is correcting मुणिणा into मंतिणा).

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244