Book Title: Kuvalaymala Part 01
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust
View full book text
________________
(१६३)
२१७ 1 चलिया सि मज्झ वसई अणेय-विग्घाएँ राईए ।।
ए-एहि, सागयं ते । ता कुसलं तुह सरीरस्स ।' तीए भणियं 'कुसलं इमस्स 3 महाणुभावस्स महापुरिसस्स पभावेणं' । दिट्ठो य णेण राया । भणियं च णेण ।
'अहो, को वि महासत्तो पच्छण्ण-वेसो परिभमइ' त्ति चिंतयंतेण भणियं अणेण 5 जुवाणेण । ___'ए-एहि सागयं ते सुपुरिस जीयं पि तुज्झ आयत्तं । 7 जेण तए मह दइया अणहा हो पाविया एत्थ ।।
भणियं च राइणा । 9 तं सुहओ तं रूवी तं चिय बहु-सिक्खिओ जुवाणाण । ____एइ गुण-पास-बद्धा जस्स तुहं एस धवलच्छी ।।' 11 त्ति भणमाणो राया गंतुं पयत्तो । राईए बहले तमंधयारे णयर-मज्झम्मि बहुए
वियड्ढ-जुवाण-जुवलय-जंपिय-हसिओग्गीय-विलासिए णिसामंतो संपत्तो 13 पायारं । तं च केरिसं । अवि य । ___ तुगं गयण-विलग्गं देवेहि वि जंण लंघियं सहसा । 15 पायालमुवगएणं फरिहा-बद्धेण परियरियं ।। __तं च पेच्छिऊण राइणा दिण्णं विज्जुक्खित्तं करणं । उप्पइओ णहंगणं । 17 केरिसो य सो दीसिउं पयत्तो । अवि य ।
विज्जुक्खित्ताइद्धो दीसइ गयणंगणे समुप्पइओ । 19 अहिणव-साहिय-विज्जो इय सोहइ खग्ग-विज्जहरो ।।
ण ह णवर लंघिओ सो पायारो तुंग-लग्ग-णह-मग्गो । 21 पडिओ समपाओ च्चिय फरिहा-बंध पि वोलेउं ।। ___ अणुत्तुणो चेय गंतुं पयट्टो ।
___2) Jom. एएहि सागयं ते, J तीय. 3) P तेण for णेण. 4) P के वि, P चिंतियंतेण, P भणियमणेण. 5) P om. जुवाणेण. 6) J सुवुरिस. 10) P ईय for एइ, J जइ for जस्स. 11) Jom. त्ति, P राई बहले, Jणायरमज्झमि. 12) P वियट्ट, P जुवलजंपियहरियं, P om. सिओग्गीयविलासिए etc. to बद्धेण परियरियं. 16) P वं च दह्ण राइणा, P किरणं for करणं. 18) P क्खित्ताइट्ठा, P गयणंगणं. 19) P साहियव्विज्जो. 20) P नवरं, J तुंगमग्गणहलग्गो. 21) J बंधम्मि. 22) P अणुत्तरो चेय, J पयत्तो ।.

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244