Book Title: Kuvalaymala Part 01
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust
View full book text
________________
(१६६)
२२३ 1 वि कालंतरेण मणोरह-सएहिं णव-कक्कस-सणाहाओ जायाओ ताओ
काउंबरीओ । तओ आसाइयं किंचि-मेत्त-फलं । तहा तत्थ णिबद्धासा तम्मणा 3 तल्लेसा जीविय-वल्लहाओ ताओ काउंबरीओ सउण-कायलोवद्दवाणं रक्खंता
अच्छिउं पयत्ता । अच्छंताण य जं तं तेहिं कयं भिण्ण-वहण-चिंधं तं 5 पेच्छिऊण कायव्व-करुणा-परिगएणं केणावि वणिएण दोणिं घेत्तूण पेसिया
णिज्जामय-पुरिसा । ते य आगंतूण तं दीवं अण्णिस्संति । दिट्ठा य तेहिं ते तिण्णि 7 पुरिसा कुडंग-काउंबरी-बद्ध-जीवियासा । भणिया य तेहिं णिज्जामय-परिसेहिं । ___ 'भो भो, अम्हे जाणवत्त-वइणा पेसिया, ता पयट्टह, तडं णेमो, मा एत्थ दुक्ख9 सय-पउरे कुडंग-दीवे विवजिहिह' त्ति । तओ भणियं तत्थ एक्केण परिसेण । ___'किमेत्थ दीवे दुक्खं, एयं घरं, एसा काउंबरी फलिया, पुणो पच्चीहिइ । एयं 11 असणं पाणं पि कालेण वुढे देवे भविहिइ त्ति । किं च एत्थ दुक्खं, किं वा
तत्थ तीरे अवरं सुहं ति । ता णाहं वच्चामि । जलहि-मज्झे वट्टमाणस्स एयं 13 पि ण हवीहइ' त्ति भणिऊण तत्थेय ट्ठिओ । तओ तेहिं णिज्जामय-पुरिसेहिं
बिइओ भणिओ । सो वि वोत्तुं पयत्तो । 'सव्वमिणं दीवं दुह-सय-पउरं, ण 15 एत्थ तारिसं मणुण्णं सुहं । किंतु इमाई उडया, इमा य वराइणी काउंबरी ___ फलिया मए परिचत्ता सउण-कायल-प्पमुहेहिं उवद्दवीहिइ त्ति । ता इमाए 17 पिक्काए फलं उवभुंजिऊण पुणो को वि णिज्जामओ एहिइ, तेण समयं
वच्चीहामि, ण संपडइ संपयं गमणं' ति भणिऊण सो वि तम्मणो तत्थेव ट्ठिओ 19 त्ति । तओ तेहिं तइओ पुरिसो भणिओ ‘पयट्ट, वच्चामो' । तेण भणियं । ‘सागयं
तुम्हाणं, सुंदरं कयं जं तुम्हे आगया । तुच्छमिणं एत्थ सोक्खं अणिच्चं च । 21 बहु-पच्चवाओ य एस दीवो । ता पयट्टह, वच्चामो' त्ति भणमाणो पयट्टो तेहिं __णिज्जामएहिं समयं । आख्ढो य दोणीए । गया तडं । तत्थ पुत्त-मित्त-कलत्ताणं
1) J कक्कसणाहाओ. 2) P कादंबरीओ, P आसाइय, P om. मेत्त, JP फला, Jom. तहा. 4) J कहिअं for कयं, J चिद्धं. 5) P दोणी. 6) J अण्णिसंति, P om. तेहिं, Jom. ते. 7) P कुडुंगा य काउं., P om. बद्ध. 8) J अम्हेहिं for अम्हे. 9) J कुंडग, P विवज्जिह त्ति. 10) P पुणो वच्चिह त्ति. 11) J वुट्ठो देवो, P भविहिति त्ति, P किं चि. 12) P अवरिं सुह ति. 13) P न भविहि त्ति, P तत्थेव. 14) P बीओ for बिइओ, J सव्वं णिमं, P पउरंग न. 15) P इमाई वरा. 16) P उवद्दविहि त्ति, Jom. त्ति, P इमीए पक्काए. 17) P निजामए ओहिइं. 18) P वच्चीहामी, J विमणो for तम्मणो. 20) P तुब्भे, J तुच्छं णिमं एत्थ. 21) P om. ता, P पयट्ट, Jom. य.

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244