SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ IN THE TAPAGACHHA UPAS'RAYA BHANDAR AT JESALMERE. सुगतमगधरं वा वागधीशं शिवं वा । . जितभवमभिवन्दे भाखरं श्रीजिनं वा ॥ वाचं वाचंयमीन्द्राणां वकवारिजवाहनाम् । वन्दे नयद्वयायत्तवाच्य सर्वख पद्धति [म् ] ॥ सिद्धांतोद्यश्रीधवं सिद्धसेनं तर्कब्जार्क (क) भट्टपूर्वाकलंकं । शब्दान्धीन्दुं पूज्यपादं च वन्दे तद्विद्याढ्यं वीरणंदित्रतीन्द्रं । अपवर्गाय भव्यानां शुद्धये खात्मनः पुनः । वक्ष्ये नियमसारस्य वृत्तिं तात्पर्यसंज्ञिताम् ॥ ४ ॥ End: -- सुकविजनपयोजानंद मित्रेण शस्तं ललितपदनिकायैः नि(यैर्निर्मितं शास्त्रमेतत् । निजमनसि विधत्ते यो विशुद्धात्मकांक्षी स भवति परमश्रीकामिनीकामरूपः ॥ पद्मप्रभाभिधानोढ्य ? सिंधुनाथसमुद्भवा । उपन्यासोर्मिमालेयं स्थेयाश्चेतसि शा (सा) सताम् ॥ etc. इति सुकविजन पयोज मित्रपंचेन्द्रियप्रसरवर्जितगात्रमात्र परिग्रहश्रीपद्मप्रभमलधारिदेवविरचितायां नियमसारस्य व्याख्यायां तात्पर्यवृत्तौ शुद्धोपयोगाधिकारो द्वादशः श्रुतस्कन्धः । संवत् १७७५ वर्षे कार्तिक वृदि १० शुक्रे लिखिता प्रतिरियं राजहंगे । 12. नलायन ? 132 leaves; same as that of माणिक्यसूरि. Author's name is not given nor the author's प्रशस्ति. This Ms. was put in the Bhandar by आनंद विजय in सं. 1659. 13. (1) नरबोध. ( 2 ) नारीबोध. } 2 to 12 leaves. Each contains 4 प्रबंध s. Old Gujerati. 14. शत्रुञ्जयोद्धार by ऋषभदास son of महिराज, composed at Cambay in सं. १६६७. ' 15. वासवदत्ता. 41 leaves. (मु.) Beg :- करबदरसदृश etc. 55 End: - इति महाकविसुबंधुविरचिता वासवदत्ताभिधाना आख्यायिका समाप्ता । संवत् १४६८ समये मार्गसिरवदि ४ बुधवासरे लिखितं कायस्थ यशोधरेण । 16. सम्यक्त्व प्रकरणवृत्ति commenced by चक्रेश्वर and finished by तत्प्रशिष्य तिलकाचार्य. 17. किरातटीका by प्रकाशवर्ष ( काश्मीरक ) son of हर्ष. 18. शीलवतीकथा by आशासुंदर of रुद्रपल्ली यगच्छ. संवत् द्वाषष्टिवर्षेषु ? रचिता । 19. शनीश्वरविक्रमरास by धर्मसी. 8 leaves. Copied at Radhanpur in सं. १६८६. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018035
Book TitleCatalogue of Manuscripts at Jesalmer
Original Sutra AuthorN/A
AuthorC D Dalal
PublisherCentral Library
Publication Year1923
Total Pages180
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy