________________
54
CATALOGUE OF PAPER MSS.
जीवितव्यमभूद् येषां शरदा षोडशं शतं । तत्सतीर्थ्या बभूवुस्ते साधुवर्धनवाचकाः ॥ ५॥ तेषां शिष्याः(या) गुणैर्मुख्या विख्यातागमपारगाः। महिममेरुगणयो जज्ञिरे वदतां वराः ॥ ६ ॥ वाचनाचार्यधुर्यार्याः तत्सतीर्थ्याः शुभंयवः । तेजःसारगणिः(णि)श्रेष्ठी(ठा) उत्कृष्टयतिमार्गगाः ॥ ७ ॥ हर्षचन्द्रमुनिहर्षसमुत्कर्षप्रदायकः । चिरं जीव्याजगजन्तुप्राणत्राणपरायणः ॥८॥ तच्छिष्येण सदभ्यस्तं कुर्वता मन्दमेधसाम् । हंसप्रमोदगणिना ग्रंथ एष समर्थितः॥ यदत्र वितथं किश्चित् तत्संशोध्यं विचक्षणैः । चेतसीति समाधाय को भ्रांतः कोविदं विना ॥ दोगुहास्यगुहास्यैकमिते वर्षे कृता अमी ॥
अर्थाः सहादिसप्तम्यां पार्श्वनाथप्रसादतः । 8. सुमित्रचरित्र by हर्षकुंजरोपाध्याय. पं. ६५२ (मु.) 9. नर्मदासुंदरीकथा [by महेन्द्रसूरि ]. 35 leaves. I. १७५० Beg:-जयइ भुवणपईवो सव्वन्नू जस्स नाणजुन्हाए।
लक्खिज्जइ भवभवणे कालत्तयसंभवं वच्छं(त्थू)॥१॥ End:-एसा कहा कहिया महिंदसूरिहिं नियसीसेहिं ।
अब्भत्थिएहि नउणे(ण) प(पं)डिव्व(च)पयडणनिमित्तं ॥ जो लिहइ जो लिहावइ वाएइ कहेइ सुणइ वा सम्म । तेसिं य वयणदेवी करेउ रक्खं पयत्तेण ॥ ७ ॥ संती करेउ संती तित्थि]यरो सयलजीवलोयस्स । तह बंभसंतिजक्खो कयरक्खो समणसंघस्स ॥ ८ ॥ निम्माया एस कहा विक्कमसंवच्छरे वइकंते । एकारसहिं सएहिं सत्तासीएहिं वरिसाणं ॥९॥ आसोयासियएगारसीए वारम्मि दिवसनाहस्स ।
लिहिया पढमायरियस्स मुणिणा गणिसीलचंदेण ॥ १०॥ 10. संघाचारटीका ( upto चैत्यवंदनाधिकार ). 206 leaves. अं. ७८००. Beg:-देवेन्द्रद्वंदस्तुतपादपद्मः स्वर्भूभु()वः श्रीवरकेलिसद्म।
संदेहसंदोहरजःसमीरः स वः शिवायास्तु जिनेंद्रवीरः॥ चैत्यमुनिवंदनप्रभृतिभाष्यविवृतेर्यथाश्रुतं किंचित् ।
संघस्याचारविधिं वक्ष्ये खपरोपकाराय ॥ End:-इति श्री... विरचितायां सं० टीकायां चैत्यवंदनाधिकारः प्रथमः समाप्तः। 11. नियमसारटीका by पद्मप्रभ. (मु.) Beg:-त्वयि सति परमात्मन् मादृशान् मोहमुग्धान् ।
कथमतनुवशत्वान बुद्धकेशान्यजेहम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org