Book Title: Azzattatattaloao
Author(s): Nyayavijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 400
________________ ( ९ ) स्वर्ण यथा शुध्यति वह्नितापाद् विपत्प्रसंगेऽपि तथा महात्मा । षिपत्प्रसंग: खलु सवहेम्नः परीक्षणे स्यात् कषपट्टिकेव ॥९२॥ प्राप्ता विपत्तिर्नियमेन भोग्या दुर्ध्यानतो नैव निवार्यते सा । एवं च शान्त्या विपदं सहेत दुर्ध्यानतः प्रत्युत कर्मबन्धः ॥ ९३॥ fit भोः ! प्रवासादपि वाञ्छितार्थाऽसिद्धेभृशं ताम्यसि रोदिषि न्त्रम् । किं साम्प्रतं स्वाद् रुदितेन ?, पूर्व पापप्रवृत्तौ न विचारितं किम् ? ॥९४॥ अध्यात्मविद्यारमणैकलीनाः स्वरूपलाभाय सदा यतन्ते । स्वरूपलाभे सति नास्ति किञ्चित् प्राप्तव्यमित्यात्ममुखः सदा स्यात्।। ॥९५॥ अयं जनो मातृमुखः शिशुत्वे तारुण्यकाले तरुणीमुखश्च । जराऽऽगमे पुत्रमुखः पुनः स्याद् मूर्खः कदाप्यात्ममुखस्तु न स्यात् ।९६| आदौ भवेच्छुकवत् पुरीषे ततः पुनर्मन्मथगर्दभः स्यात् । जरद्गवः स्यात् जरसः प्रहारे पुमान् पुननैव पुमान् कदापि ॥९७॥ लाभार्थ माध्यात्मिकजीवनस्य देवा अपीच्छन्ति नृजन्म लब्धुम् । तदेव किं त्वं मलिनीकरोषि प्रमादपङ्के हृदि चेत किञ्चित् ||१८|| जीर्णा जरा कि मरणं गतं किं रोगा हताः किं युवता स्थिरा किम् | किं सम्पदो वर्जितविप्रयोगा यन्निर्विशंको विषयानुषङ्गः १ ॥ ९९ ॥ दृढमानसत्वे सुस्थे च देहे पुरुषार्थसिद्धौ । यतस्त्र, वार्धक्य उपागते तु किञ्चिन्न कर्त्तुं प्रभविष्यसि त्वम् १०० sirat archanदस्ति क्षणाद विलीनं शरदभ्रवत् स्यात् । स्फुटेप्यो ! पुगलवैसदृश्ये मोहं कथं नोज्झसि बालबुद्धे ! ॥ १०१ ॥ उपस्थिते कर्मणि दुर्विपाके राज्यादि सर्व विलयं प्रयाति । क्षुत्क्षाम कुक्षिप्रतिपूरणार्थं गृहे गृहे भिश्रितुमप्युपेयात् । ॥ १०२ ॥ कर्म स्थितिर्याषद पेयुषी न भवेदवश्यं सुखदुःखसत्त्वम् । दुःखप्रहाणेन सुखं प्रपित्सोरकर्मकीभावमृते न पन्थाः ॥ १०३ ॥ | 2

Loading...

Page Navigation
1 ... 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440