Book Title: Azzattatattaloao
Author(s): Nyayavijay
Publisher: ZZZ Unknown
View full book text
________________
(२८) असावृत्त्याख्यकसत्प्रवृतिपदं प्रभायां लभते मुनीन्द्रः। प्रशान्तवाहित्यमपीदमेवेदमेव नामान्तरतोऽन्य आहुः ॥ १२७ ॥ दृष्टिः परा नाम समाधिनिष्ठाऽष्टमी सदासङ्गविवर्जिता च । सात्मीकृताऽस्यां भवति प्रवृत्तिांधः पुनश्चन्द्रिकया समानः ॥१२८॥ अस्यां निराचारपदो मुनीश्वरः श्रीधर्मसंन्यासबलेन केवलम् । लम्ध्वोत्तमं योगमयोगमन्ततःप्राप्यापवर्ग लभतेऽस्तकर्मकः ॥१२॥
तृणगोमयकाष्ठहव्यभुक
कणदीपप्रभयोपमीयते। - अथ रत्न-भ-भानु-चन्द्रमः
प्रभया बोध इह क्रमात् पुनः ॥ १३०॥ खेदादिदोषा इह निर्गतास्तथाऽ
द्वेषादिका अष्ट गुणाः भिताः क्रमात् । इत्येवमङ्गाष्टकमष्टकं शां संक्षेपतोऽदीत योगिसम्मतम् ॥१३१॥

Page Navigation
1 ... 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440