________________
( ९ )
स्वर्ण यथा शुध्यति वह्नितापाद् विपत्प्रसंगेऽपि तथा महात्मा । षिपत्प्रसंग: खलु सवहेम्नः परीक्षणे स्यात् कषपट्टिकेव ॥९२॥ प्राप्ता विपत्तिर्नियमेन भोग्या दुर्ध्यानतो नैव निवार्यते सा । एवं च शान्त्या विपदं सहेत दुर्ध्यानतः प्रत्युत कर्मबन्धः ॥ ९३॥
fit भोः ! प्रवासादपि वाञ्छितार्थाऽसिद्धेभृशं ताम्यसि रोदिषि न्त्रम् । किं साम्प्रतं स्वाद् रुदितेन ?, पूर्व पापप्रवृत्तौ न विचारितं किम् ? ॥९४॥
अध्यात्मविद्यारमणैकलीनाः स्वरूपलाभाय सदा यतन्ते । स्वरूपलाभे सति नास्ति किञ्चित् प्राप्तव्यमित्यात्ममुखः सदा स्यात्।। ॥९५॥
अयं जनो मातृमुखः शिशुत्वे तारुण्यकाले तरुणीमुखश्च । जराऽऽगमे पुत्रमुखः पुनः स्याद् मूर्खः कदाप्यात्ममुखस्तु न स्यात् ।९६|
आदौ भवेच्छुकवत् पुरीषे ततः पुनर्मन्मथगर्दभः स्यात् । जरद्गवः स्यात् जरसः प्रहारे पुमान् पुननैव पुमान् कदापि ॥९७॥
लाभार्थ माध्यात्मिकजीवनस्य देवा अपीच्छन्ति नृजन्म लब्धुम् । तदेव किं त्वं मलिनीकरोषि प्रमादपङ्के हृदि चेत किञ्चित् ||१८||
जीर्णा जरा कि मरणं गतं किं रोगा हताः किं युवता स्थिरा किम् | किं सम्पदो वर्जितविप्रयोगा यन्निर्विशंको विषयानुषङ्गः १ ॥ ९९ ॥
दृढमानसत्वे सुस्थे च देहे पुरुषार्थसिद्धौ । यतस्त्र, वार्धक्य उपागते तु किञ्चिन्न कर्त्तुं प्रभविष्यसि त्वम् १००
sirat archanदस्ति क्षणाद विलीनं शरदभ्रवत् स्यात् । स्फुटेप्यो ! पुगलवैसदृश्ये मोहं कथं नोज्झसि बालबुद्धे ! ॥ १०१ ॥
उपस्थिते कर्मणि दुर्विपाके राज्यादि सर्व विलयं प्रयाति । क्षुत्क्षाम कुक्षिप्रतिपूरणार्थं गृहे गृहे भिश्रितुमप्युपेयात् । ॥ १०२ ॥
कर्म स्थितिर्याषद पेयुषी न भवेदवश्यं सुखदुःखसत्त्वम् । दुःखप्रहाणेन सुखं प्रपित्सोरकर्मकीभावमृते न पन्थाः ॥ १०३ ॥ |
2