Book Title: Azzattatattaloao
Author(s): Nyayavijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 423
________________ (३२) सभ्यत्वदुग्धं यदि रक्षणीयं तद् दर्पसण न सङ्गतं स्यात् । विधासुधादीधितिशीतभासो मानाभ्रविक्षेपणतः स्फुरन्ति ॥३॥ मानः पदार्थे क्व विधातुमर्ह इत्येव सम्यग् हृदि चिन्तनीयम् । प्रत्यक्षमालोक्यत एव विश्वे कुतोऽपि कोऽप्यस्त्यधिको हिमवः३५।। अनन्यसाधारणबुद्धिमत्वमनन्यसाधारणशक्तिमत्वम् ।.... अनन्यसाधारणभाषकत्वं क्वाऽस्मासु कुर्याम यतोऽभिमानम् ॥३६॥ न श्रीः प्रसन्ना प्रविकासिदृग्भ्यां न भारती दत्तवती घरं च । ... अलौकिकं कर्म कृतं न किञ्चित् तथाप्यहो! दर्पसमुद्धतत्वम् ॥३७॥ न धीरिमा वा न गभीरिमा वा न सासहित्वं न परोपकारः। . महान् गुणो वा नहि कोऽपि तादृक् तथापि गर्वः किमतः प्रहास्यम्। .. ॥३८॥ रूपेण शक्रप्रतिमोऽपि मर्त्यः कालान्तरे म्लानिमुपैति रोगैः । राज्ञोऽपि रङ्कीभवनं स्फुटं च कस्तर्हि मानाचरणे मतोऽर्थः? ॥३९॥ सामान्यवर्गः खलु लक्षनाथमसौ च कोटीशमसौ च भृपम् । असौ च सम्राजमसौ च देवमसौ च देवेन्द्रममौ मुनीन्द्रम् ॥ ४० ॥ असौ च सर्वज्ञतया विभान्तमसौ च विश्वचितयेशितारम् । मम्यक्तया यद्यवलोकयेत कुतस्तदोन्मादकताऽवकाशः ? ॥ ४ ॥ ___ युग्मम् । यत्पादपद्मे मधुपन्ति सर्वे सुरेश्वरास्ते जगदीशितारः । दीष्मलेशादपि सम्प्रमुक्ताः किं नः क्षमस्ती भिमानलेशः? ॥४२॥ निमील्य नेत्रे हृदयं निवेश्य प्रशान्ततायां परिचिन्तनायाम् । स्वयं पाया* अभिमानचेष्टा संजायतेऽत्रानुभवः प्रमाणम् ॥४३।। महाव्रताम्भोरुहरात्रिणा च तपःसुधादीधितिराहुणा च । न यो जनः सञ्चरतेऽभिमानाध्वना स धन्यः सुरगंयकीर्तिः ॥४॥ * चतुर्थी ।

Loading...

Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440