Book Title: Azzattatattaloao
Author(s): Nyayavijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 401
________________ दुःखान्यपाराण्यनुभूय यत्र शरीरभाजो जनिमाप्नुवन्ति । विलोक्य तत् स्थानकमेव भूया हृष्यन्ति. हा! दारुण एष कामः१०४॥ भवेन्मतिश्चेद् विषयानुषङ्गाऽतिरेकतः शाम्यति कामवेगः । तदेतदज्ञानविजृम्भितं ते बहिर्कतेनेव हि वर्धते मः ॥ १.०५ ॥ . प्रतिष्ठिता यत्र शरीरशक्तिरधिष्ठिता यत्र धियां विकासः। ... व्यवस्थिता यत्र सुरूप-कान्तिथि प्रतिघ्नन्ति जडास्तदेव १०६।। वैराग्यपीयूषरसेन धौतमप्याशु चतो मलिनं क्षणात् स्यात् । विकार हेतौ निकट प्रयाते. कामी बलीयांश्चपलं च चेतः ॥१०॥ किं तत्र, सिंहापरि चाऽऽस्य देशाटनप्रतिज्ञापरिपुरणं यत् । *विकार हेतौ सति विक्रियन्तं न ये, त एय प्रभयो यथार्थाः ॥१०॥ अपि त्रिलोकेऽस्खलितप्रतापं किं वर्णयामा मदनं पिशाचम। महात्मनोऽपि स्फुरितप्रवाधान योऽग्रे स्त्रियाः माञ्जलिकानकार्षीत् ॥१.०९॥ मनो द्रढीयः प्रविधाय सत्वप्रतिष्ठवृत्तिर्विकस द्विवेकः । अध्यात्मचिन्तां विदधद भवेत् किमस्य कुर्याद मदनः शिखण्डी? ॥११०॥ यथा मनःसारथिरिन्द्रियाश्वान् प्रयुक्त एवं विषयेषु यान्ति। निपातयत्याशु च तत्र जीवमतोऽधिकः कः परतन्त्रभावः?||१११॥ स एव धीरां बलवान् स एव म एव विद्वान् स पुनर्मुनीन्द्रः। येनेन्द्रियाणामुपरि स्वसत्ता विस्तारिता मानस निर्जयेन ॥११२।। जितेन्द्रियं शान्तमनःप्रतिष्ठितं कषायमुक्तं ममताविवर्जितम् । उदासितारं समुपास्महे मुनि स एव सारं लभते स्म जीवनात्॥११३।। ससं वाञ्छन् सर्वत्रिजगति तदर्थ प्रयतते तथापि क्लेशोधान् सततमनुबोभीति विविधान् । * कुमारसम्भवगतश्लाकतृतीयपादन पूर्तिः। -

Loading...

Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440