Book Title: Azzattatattaloao
Author(s): Nyayavijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 420
________________ (२९) चतुर्थ-प्रकरणम् । कषायजयः। आत्मस्वरूपं प्रथमं प्रविधुर्योगश्रियां प्रोत्महमानचित्ताः । म पर योगस्य यदस्ति भूमिराकाशचित्रोपममन्यथा स्यात् ॥१॥ आत्मक्षेत्रे यांगतः कृष्यमाणे मम्यग्रूपैः सन्ततं प्रौढयत्नैः । मम्पयन्तेऽनन्त विज्ञानवीर्याऽऽनन्दा नास्ते मंशयस्याऽत्र लेशः॥२॥ इदं पदार्थद्वितये समस्तमन्नर्भवन्न व्यतिरिच्यतेऽतः । अडम्तथा चेतन इत्यम् हो. जडेन चैतन्यमुपावृतं नः ॥ ३॥ प्रमिद्धमंतञ्च जडस्य योगात् केशान् विचित्रान् सहते सदाऽऽत्मा। विवेकबोधे प्रतिभाति देहाद दुःखातिथिः स्यात् कुत एष आत्मा ? ॥४॥ मंशानामेकमेवास्ति मूलमात्माज्ञानं तच्च धीरा यदन्ति । आन्माज्ञानातदुःखं प्रगश्येद् आत्मज्ञानाद. अन्यथा नो तपोभिः संसार आत्मैव जितः कषायेन्द्रियः स एवेतरथा च मोक्षः । कोधादयस्तत्र कषायसम्ज्ञाश्चत्वार उक्ता भववृक्षमेघाः ॥ ६ ॥ वो वैरहेतुः परितापकारणं शमार्गला दुर्गतिवर्तनी पुनः। उत्पद्यमानः प्रथम स्वमाश्रयं दहेद् दहेद् वन्हि रिवापरं न वा ॥७।। क्रोधस्य तस्य प्रशमे क्षमाक्षमा श्रमाऽऽत्मसाम्राज्यपरिस्पृहावताम् । या संयमाऽऽराम विशालसारणिः क्लिष्टाघभूमीधरभेदनाशनिः ।।८।। . युग्मम् । क्रोधः प्रसिद्धो मृदुमध्यतीव्राधनेकभेदैः सकलानुभूतौ।। यादृक्स्वरूपः स उदेति तागरसानुविद्धं वितनोति कर्म ॥९॥ योगस्य पन्थाः परमस्तितिक्षा सा क्रोधदावानलमेघवृष्टिः। यस्तामृतेऽभीप्सति योगलक्ष्मी हलाहलाद वाञ्छति जीवितं सः॥१.

Loading...

Page Navigation
1 ... 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440