Book Title: Azzattatattaloao
Author(s): Nyayavijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 404
________________ ( १३ ) अपक्षपाताः शुचितत्वबोधा महात्रतेषु स्थिरतां दधानाः । असङ्गिनः शान्तिसुधोपभोगा धर्मोपदेशा गुरवोऽवसेयाः ॥१०॥ तथाविधाः श्रीगुरवो भवाब्धौ स्वयं तरीतुं न परं यतन्ते । उद्धर्तुमन्यानपि देहभाजः परोपकाराय सतां हि यत्नः ॥ ११ ॥ नृदेवयोगीन्द्रनतः स देव आत्मश्रियं संप्रतिपत्तुमिच्छाः । स्याद्वल्लभो वल्लभवस्तुतोऽपि योगोऽस्ति दूरे न दशेदशी चेत् ॥ १२ ॥ यथार्थदेवत्वविनिश्चयस्याभावे प्रशस्ताशयतो गृहस्थैः । सर्वेऽपि देवाः परिपूजनीया नत्वाग्रहः साम्प्रतमज्ञतायाम् ||१३| शास्पद विषये च चारिसंजीवनीचारनयो बभाषे । विशेषदृष्टौ च परत्र साम्याद् देवी यथार्थः परिषेवितव्यः ||१४| • न रागरोषादिकदोषलेशो यत्रास्ति बुद्धिः सकलप्रकाशा | शुद्धस्वरूपः परमेश्वरोऽसौ सतां मतो 'देव' पदाभिधेयः ||१५|| रागंण रोषेण वयं प्रपूर्णास्तथैव देवोऽपि हि सम्भवेचेत् । कस्तत्र चास्मासु च तर्हि भेदां विवेक्तुमर्हन्ति बुधा यथावत् ॥ १६ ॥ तस्मात् स देवः खलु वीतरागः प्रियोऽप्रियो वा नहि तस्य कश्चित् । रागादिसत्ताssवरणानि नाम तद्वांश्च सर्वज्ञतया कुतः स्यात् ॥ १७॥ वयं सरागाः प्रभुरस्तरागः किञ्चिज्ज्ञतास्मासु स सर्ववेदी । शरीरिणः स्मः स पुनर्विदेहोऽस्माकं समाराध्यतमः स तस्मात् ॥ १८॥ artrगोष्ठ विविधां विधातुं मिलेत् कथञ्चित् समयः सदापि । reviseकाशोऽपि न शक्यलाभी देवस्य पूजाकरणाय हन्त ! ||१९|| mariafi areafeक यदीयं समीहतेऽन्तःकरणं स मर्त्यः | उपासनार्थ परमेश्वरस्य कथचिदानोत्यत्रकाशमेव ॥ २० ॥

Loading...

Page Navigation
1 ... 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440