Book Title: Azzattatattaloao
Author(s): Nyayavijay
Publisher: ZZZ Unknown
View full book text
________________
(३१) . स्थातव्यमत्रास्ति कियहिन यत् कोपाग्निना प्रज्वलन क्षमं स्यात् !! यद्यहिकायें क्षम एव कोपः पारत्रिकाथै प्रशमो न तर्हि ? ॥२३॥
यमान कुरुवं नियमान कुरुध्वं क्रियां कुरुध्वं च तपः कुरुध्वम् । न चेत् समस्ति प्रशमावगाहः काऽऽशा तदभ्यः फलमुच्चमा'तुम्?
मनश्च वाचा च वपुश्च यस्याऽवगाहते क्षान्तिसुधासमुद्रे । धन्यः कृतार्थः सुकृती महात्मा कलावपि प्रेक्ष्यमुखाम्बुजोऽसौ ॥२५॥ क्रोधान्धलीभूय यदेव कार्य करोति सद्यो विपरीतरूपम् । तदेव कोपांपरमे पायै दुःखाय च स्याद्, धिगहो ! अविद्या ॥२६॥ आक्रोशने वा परिताडने घा योगप्रवाहे स्थितवानृषिस्तु। . ध्यायेद्-' न मे किञ्चन नाशमेति सश्चित्स्वरूपं मम निश्चलं यत् '
॥२७॥ उच्चस्वरूपः प्रकटों यदा स्याद् देहाऽऽत्मनोभिन्नतया प्रकाशः। .छिन्ने च भिन्ने च तदा शरीरे नाऽत्मा भवेत् स्वात्मरतो विकारी
॥२८॥ क्रिया मुसाधा च तपः सुसाधं ज्ञानं सुसाधं नियमाः सुसाधाः । दुःसाध एकः स च कोपरोधः स साधितः साधितमप्यशेषम् ॥२९॥ रोषो विधातुं न हि यत्र तत्र युक्तो गृहस्थैरपि वेदितव्यम् । सर्वत्र सर्वेष्वपि घोषयामः- क्रोधस्य मन्दीकरणन्तु युक्तम।। ३० ॥ अनेकशास्त्राणि विलोकितानि रहस्यमध्यात्मगिरां च लब्धम् । तथापि लब्धा यदि नो तितिक्षा ज्ञेयस्तदाऽसौ हृदयेन मूर्खः ॥३१॥ पावन मानादिकदूषणानां रुखः प्रचारो नहिं तावदेषः । शक्यः समापादयितुं निरोधं मानादिदोषा अपि तेन हेयाः ||३२॥ विवेकनेत्रं हरताऽस्मदीयं मानेन तीतो विहितोऽपराधः। म त्यज्यते तच्छ्यणं तथापि सम्मूढता कीगतः परं स्यात् ॥३३॥

Page Navigation
1 ... 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440