Book Title: Azzattatattaloao
Author(s): Nyayavijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 425
________________ (३४) संसारसिन्धोः परिल नार्थमध्यात्मपोते बहुभागलभ्ये । वेद छिद्रलेशोऽपि हि दम्भनामा न तर्हि तत्पारगतिस्ततःस्यात् ५७ बने हुताशः कलहः सुहृत्वे रोगः शरीरे कमले हिमं च। यथा तथा दम्भ उपप्लवोऽयं धर्मेऽवसेयः सुविचारवद्भिः॥५८॥ प्रयोजनं किं नु मुनिव्रतानां दम्भो यदेभिः परिषेवितव्यः । . दम्भावकाशो नहि सत्प्रवृत्तावसत्प्रवृत्तौ पुनरुच्यते किम् ? ॥२९॥" एकान्ततो नानुमतिर्मुनीशां न वा निषेधोऽस्त्यपवादतस्तत्। . क्यापि प्रसङ्गे नहि दम्भवृत्तिर्युक्ता विधातुं भयमस्ति कस्मात् ? ॥६॥ अहो! समालम्ब्य बकप्रवृत्ति प्रवञ्चकैर्वज्च्यत एष लोकः । परन्त्वमीभिः प्रविचारणीयं प्रवञ्चितः स्याद् निजचेतनोऽपि ॥६॥ निःशल्यभावव्रतपालनस्योपदेशधारां ददिरे मुनीन्द्राः । एवं हि योगैकपदीप्रवेशः, किं भूरिणा, शाबरहस्यमत्र ॥१२॥ लुण्टाक एकः खलु मोक्षमागें सम्प्रस्थितानां सुमहाशयानाम् । सलोभनाम्ना जगति प्रसिद्धो मोहस्य राज्ञः प्रथमः प्रधानः ॥६३॥ संसारमूलं किल लोभ एको मोक्षस्य मूलं तदभाव एकः । एतद्धि संसार-विमुक्तिमागेदिग्दर्शन योगवुधा अकार्युः ॥६॥ मुदुर्जयानां प्रथमोऽस्ति लोभस्तस्मिन् जिते किंन जितं त्रिलोक्याम्! लोभस्य घाते हत एव मोहः क्रोधादिमाशेऽप्यवशिष्यतेऽसौ ॥६५॥ लोभोऽस्ति चिन्तालतिकासु कन्दो रक्षो गुणानां कवलीकृतौ च । महांश्च विघ्नः पुरुषार्थसिद्धौ जयत्यमु सस्वसमुद्रचेताः ॥ ६६ ॥ घेत सात्विकस्ते पुरुषाभिमानो लोकाप्रणीत्वे यदि चायियाता। स्फारं परिस्फारय तर्हि लोभ- वर्ष प्रभर पुरुषार्थ मुच्चैः ।।६७॥ . ये स्वेच्छया पूरयितुं क्षमन्ते न शाकतोऽपि स्वककुक्षिसन्ध्रम् । 'आन्दोलितान्तःकरणा नृपश्री-प्रेप्सासमीरेण भवन्ति तेऽपि ॥६॥

Loading...

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440