Book Title: Azzattatattaloao
Author(s): Nyayavijay
Publisher: ZZZ Unknown
View full book text
________________
लोभार्दितः किं न करोति कष्टं लोभाऽऽहतः किं न करोति कर्म ? करीत्यनर्थ पितृ-बान्धवानामप्याशु लोभच्छुरिकाहताक्षः ॥६९।। संक्लश्य ये निष्करुणं प्रजाती धनं गृहीत्वा पुपुषुः स्वकाशम् । भयङ्करं भूरि विधाय युद्धं प्रादर्शि यैश्च प्रलयावभामः ॥७०॥ लोभार्दितास्तेऽपि हि मृत्युकाले न किञ्चिदादातुमलंबभूवुः । एकाकिनो रङ्कमुखाः प्रयातास्तम्मात् किमर्थ विदधीत लोभम् ?
॥७१।। युग्मम् । केनापि साधं न गता धरेयं लोभेन ताम्यन्ति वृथैव मन्दाः । विवेकमाधाय विचार्यते चेत् सन्तोष एवं प्रतिभाति सौख्यम् ७२।। न कर्तुमुद्योगमियं न वार्ता परन्तु लोभोत्थ विकल्पधमैः। मनः सदा श्यामतया वृथैव कार्य गृहस्थैरपि हन्त ! कस्मात् ।।७३।। कृते प्रयासे प्रचुरेऽपि यन्न समिद्धिमाप्नोति समीहितोऽर्थः । सक्लिश्यते तेन, परं विचार्य यदस्मदीयं न हि तत् परेषाम् ।।७४| बहुप्रयत्नैरपि नार्थ सिद्धिः कस्याप्ययत्नादपि कार्य सिद्धिः । एतद् ध्रुवं कर्मबलं विचार्याऽनिष्टप्रसङ्गेऽपि न खेदवान् स्यात् ७५॥ कोधस्य रोधे प्रशमो बलीयान् मानाय शक्नोति पुनर्मदुत्वम् । मायां प्रहन्तुं प्रभुताऽऽर्जवस्य लोभस्य शत्रुः परितोष एकः ॥७६|| क्रोधादिकाऽऽविर्भवनप्रसङ्गाः प्रागेव सञ्चिन्त्य विमोचनीयाः । प्रसासम्प्राप्तकषायतायामुक्तानुपायांस्त्वरया भजेत ॥ ७७ ।। सञ्जन्येत यथा यथाऽबलतया क्रोधादि भिर्दषणैः
सञ्चेष्टेत तथा तथा शुभमतिस्त्यक्त्वा प्रमादस्थितिम् । पः क्रोधादि विकारकारण उपप्राप्ते च नाऽऽक्षिप्यते
प्राप्तुं योगधराधरस्य शिखरं नासौ विलम्बक्षमः ॥ ७८ ।।
* अभ्यदीयेन चतुर्थपादेन पूतिः ।

Page Navigation
1 ... 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440