Book Title: Azzattatattaloao
Author(s): Nyayavijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 402
________________ (११) तदेवं संसारं विषयविषदुःखैकगहनं विदित्वा निःसंगीभवति रमते चाऽऽत्मनि बुधः ॥११॥ पूणांनन्दस्वभावः परमविभुरयं शुद्धचैतन्यरूपः । मोद्भासिप्रकाशोऽहह तदपि जडेः कर्मभिः सम्प्रविश्य। म्लानि नीतो नितान्तं तदथ विमलतां नेतुमेनं यतध्वं प्रागुक्तं चात्र भूयः स्मरत दृढतया कर्मभूमिः स मोहः॥११॥ कृत्वा स्वस्थं हृदयकमलं मुक्तवाद्यप्रसङ्गं शान्त्यारामे समुपविशता-द्वर्तुमात्मानमेनम् | मन्त्रं हंहो : कुरुत मुधियोऽनादितः पाशबद्धं कः स्यात् स्वात्मोपरि हतदयो मूढधीशेखरोऽपि ? ॥११६।। इत्येवं गृहिणोऽपि चेतमि मदा मद्भावनाऽऽलम्बनाद् ___ अध्यात्म रचयन्ति संविदधतः मंसारकार्याण्यपि। एतेनैव पथा च तेऽपि विषमाद मुच्यन्त एतद्भवाद् इत्येवं परिदर्शितः परिमितोऽध्यात्मोपदेशो मृदुः ॥११७॥ . इति " प्रकीर्णक उपदेशः" प्रथमं प्रकरणम् ।

Loading...

Page Navigation
1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440