Book Title: Azzattatattaloao
Author(s): Nyayavijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 411
________________ (२०) यस्मिन् प्रदीपे शलभन्नि दोषा यस्मिन सुधांशी परितापशान्तिः। यस्मिन् समुद्रे गुणरत्नभूतिस्तद् ब्रह्म को न स्पृहयेत् सचेताः॥३५॥ यस्मिन् दिनेशे परितप्यमान उपद्रवध्वान्त उपैति नाशम् । इष्टार्थसम्पादनकल्पवृक्षेऽस्मिन् ब्रह्मचर्य सुधियो यतेरन् ॥३६।। सिंहासने वोपषिशन सुरेन्द्रः प्रवन्दते यान् शुचिभक्तिननः । . ते ब्रह्मचर्यव्रतबद्धचित्ता मनस्थिना मयंभुवां जयन्ति ॥ ३७ ॥ .. फलन्ति मन्त्रा वहते च कीतिरध्यासते सन्निधिमप्यमाः । . यस्मिन् सति प्रस्फुरितप्रभावे तद्ब्रह्मचर्य सुविचारलभ्यम् ॥३८॥ अस्थ्नां प्रभूतं बलमर्पयन्तं रक्तप्रवाहं प्रविकासयन्तम् । मुखे प्रतापारुणतां दधानं न कः सुधीब्रह्मयमं सुरक्षेत् ! ॥३९॥ म तं शरत्पर्व हिमांशुरोपिः प्रह्लादमुत्पादयितुं क्षमेत । गत रसं दिव्यफलानि चापि हार्द रसं ब्रह्म यमातनोति ॥१०॥ यत् प्राणभूतं मुनिधर्मलक्षम्या हेतुः परब्रह्मणि यश, यस्मात् । निर्याति मेधा तटिनीष शैलात् तत् पालयन् ब्रह्म न पूज्यते इह प्रतिष्ठा च परत्र च स्वर्यस्माददो ब्रह्म विहाय, मार्गम् । आपातमात्रे रमणीयमन्ते किम्पाकवद दारुणमाश्रयेन ॥ ४२ ॥ देहे तपस्येव न तापहेतुर्हेतुर्न वा भक्तिरिव श्रमस्य । स्वभावसिद्धो मनसः पवित्रीभाव स्थितो ब्रह्मयमश्वकास्ति ॥४३॥ परिक्षमन्ते गृहमेधिनस्तु म सर्वथाब्रह्ममहाव्रताय । तद् देशतो ब्रह्मणि ते यतेरन् स्वदारतुष्टाः परदारवर्जाः ॥४॥ त्रिय स्वसार जननी सुतां वा स्वां कामदृष्टया समवेक्षमाणे । कांधोपतापप्रभवं विचिन्त्य परस्य नार्या न दृशौ क्षिपेत ॥४५॥ • नहि स्वदारा अपि सेवितव्या आसक्तितः, किं पुनरन्यनार्यः। नोत्साते क्षेप्तुमितस्ततः स्वं ही ! यत्यते पातयितुं तु रेतः॥४।।

Loading...

Page Navigation
1 ... 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440