Book Title: Azzattatattaloao
Author(s): Nyayavijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 397
________________ अस्ति त्रिलोक्यामपि काशरण्यो जीवस्य नानाविधदुःखभाजः ?। धर्मः शरण्योऽपि न सेव्यते चेद् दुःखप्रहाणं लभतां कुतस्त्यम्?।।५७|| संसारदावानलदाहतप्त आत्मैष धर्मोपवनं श्रयेच्चेत् । क्ष तर्हि दुःखानुभवावकाशः? कीदृक्तमो भास्वति भासमाने?||५८ मातेव पुष्णाति पितेव पाति भ्रातेव च नियति मित्रवञ्च । प्रोणाति धर्मः परिषेवितस्तद अनादरः साम्प्रतमस्य नैव ॥५९॥ सौस्थ्यं धनित्वं प्रतिभा यशश्च लब्ध्वा सुखस्यानुभवं करोषि । यस्य प्रभावेण तमेव धर्ममुपेक्षमाणो नहि लजसे किम् ? ॥६०॥ इच्छन्ति धर्मस्य फलं तु सर्व कुर्वन्ति नामुं पुनरादरेण | नेच्छन्ति पापस्य फलं तु केऽपि कुर्वन्ति पापं तु महादरेण ॥६१|| इष्यन्त आम्रस्य फलानि चेत् तत् तद्रक्षणादि प्रविधेयमेव । एवं च लक्ष्म्यादिफलाय कायर्या कुर्वन्त्यबोधा न हि धर्मरक्षाम्॥६२।। सुखस्य मूलं खलु धर्म एवच्छिन्ने च मृले क्व फलीपलम्भः ? | आरूढशाखाविनिकृन्तनं तद् यद् धर्ममुन्मुच्य सुखानुपङ्गः ॥६३॥ करोषि यत् त्वं वपुषः सदैव पोषाय चालङ्करणाय चेहाम । प्रतिग्रहः किं नु फलस्य देहाद वितर्फितश्चेतसि वर्तते ते ? ॥६॥ भुक्तानि भोज्यानि सुरोचका नि पीतानि पेयानि रमाद्भतानि । यदा बहिस्तात् क्षिपते शरीरं तदा विरूपत्वममीपु कीदृक? ॥६५॥ रसायनं सेवतु* सर्वदापि भुक्तां पुनः पौष्टिकभोजनानि । तथापि नो नहक्ष्यति देहकुम्भे भस्मावशेषीभवनस्वभावः ॥६६॥ तैलेन मम्मनितो यथावत् स्नानात जलेनोत्तमगन्धिना च । सुराघटादप्यतिनिन्ध एप कायोऽशुचिः किं भविता पयित्रः॥६७॥ रोगः प्रपूर्ण भविनां शरीरमन्त:स्थितवेषु जनो मदान्धः । यदा बहिस्ते प्रकटीभवन्ति दीनाननः पश्यति दुःखमेव ॥६॥ सेव् ' धातोः परस्मैपदित्वे सुलभाः शिष्टप्रयोगाः ।

Loading...

Page Navigation
1 ... 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440