SearchBrowseAboutContactDonate
Page Preview
Page 796
Loading...
Download File
Download File
Page Text
________________ नारायणं केशवं वा गोविन्दं माधवं तथा ॥ ३ ॥ लक्ष्मीकान्तं मधुरिपुं तत्वप्रदमथापि वा । प्रसन्नं श्रीधरं वापि हृषीकेशं परं पतिम् ॥ ४ ॥ पद्मनाभं क्षेत्रनाथं दामोदरमथापि वा ।। वरदाभयहस्तं वा शाङ्गहस्तमथापि वा ॥५॥ पञ्चायुधकरं वापि शेषशायिनमेव बा। भक्तप्रियं भीतिहरं नानारूयं प्रकल्पयेत् ॥६॥ रामरूपिवेरनिर्माणं वा ७. दाशरथिरामरूपिवेरनिर्माणं वा ८. बलभद्ररामरूपिबेरनिर्माणं वा ९. वासुदेवबेरनिर्माणं वा १०. कल्किदेवबेरनिर्माणं वा ११. केशवरूपिबेरनिर्माणं वा १२. नारायणरूपिबेरनिर्माणं वा १३. माधवबेरनिर्माणं वा १४ गोविन्दरूपिबेरनिर्माणं वा १५. लक्ष्मीकान्तरूपिबेरनिर्माणं वा १६. मधुसूदनरूपिबेरनिर्माणं वा १७. तत्त्वोपदेशव्यप्रदेवबरं वा १८. प्रसन्नदेवबेरनिर्माणं वा १९. श्रीधररूपिबेरनिर्माणं वा २०. हृषीकनाथबेरनिर्माणं वा २१. पद्मनाभवेरनिर्माणं वा तत्तत्क्षेत्रमाहात्म्यप्रतिपादितबहुविधक्षेत्रनाथबेरनिर्माणं वा वरदमुद्रान्वितबेरनिर्माणं वाऽभयमुद्राम्वितबेरनिर्माणं पा शाङ्गपाणिवेरनिर्माणं वा पञ्चायुधधारिबरनिर्भाणं वा शेषशायिरूपबेरनिर्माण वा भक्तवत्सल रूपबेरनिर्माणं वा भयहररूपबेरनिर्माणं वा यथाक्रम
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy