SearchBrowseAboutContactDonate
Page Preview
Page 795
Loading...
Download File
Download File
Page Text
________________ अथ विष्णुवेराणां भेदक्रमकथनं नाम एकाशीतितमोऽध्यायः ॥ वैकुण्ठलोकाधिपतिर्लोकरक्षणतत्परः । श्रीमान्विष्णुरचिन्त्यात्मा योगिभाव्योऽतिरञ्जनः ॥ बहुधाssवद्धम पूर्व मायातनुः प्रभुः । तस्मात्तद्धेरनिर्माण स्थापनं पूजनं शुभम् || २ || मत्स्यकर्मादिरूपं वा वैकुण्ठभवनाधिपम् । ॥ एकाशीतितमोऽध्यायः ॥ अथास्मिन्नेकाशीतितमेऽध्याये सकलविधविष्णुवेराणां लक्षणभेदक्रममुपपादयति - वैकुण्ठलोकाधिपतिरित्यादिना । भक्तरक्षणाय विविधरूपेणावतीर्णस्य भगवतो नारायणस्यार्हणाय तद्वेरं बहुविधं प्रकल्पयेत् । हेयगुणरहितः सकलकल्याणगुणैकतानो योगिभिरप्यभ्यस्वरूपो लक्ष्मीवल्लभो बेरेष्वावहितस्समर्चितो यदि तेषां सकलैश्वर्यप्राप्तिरित्यादिफलादिकन्तु विष्णुपुराणसात्वतसंहितामरीचिपटलपाञ्चरात्रैव खानसादिग्रन्थोत्तमेषु 1 प्रपचितो द्रष्टव्यः ॥ बहुधा तस्मात्तदिदं विष्णुबेरं पूर्वोक्तसद्द्रव्यवर्गे : १. मत्स्य देवबेरनिर्माणं वा २. कूर्मदेवबेरनिर्माणं वा ३. वराहरूपबेर निर्माणं वा ४. नरसिह्मरूपवेरनिर्माणं वा ५. वामनरूपबेर निर्माणं वा ६. भार्गव -
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy