SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ तन्दुलचारिक प्रकोर्णकम् [ १३१ 'माई ० ' मातृकायाः समूहः कमल श्रेष्ठसुतापद्मिनीवत् १६ 'ख०' स्खलना -- खण्डना ज्ञानस्य - श्रुतज्ञानादेः, उपलक्षणाचारित्रादेः रण्डा कुरण्डामुण्डिकादिबहुप्रसङ्ग तदभावस्वाद कक्षुल्लकवत् १७ 'चल०' चलनं शीलस्य -- ब्रह्मव्रतस्य, ब्रह्मचारिणां तस्याः सङ्ग तन्न तिष्ठतीतिभावः १८ ' विग्घो० 'त्ति विघ्नः -- अन्तरायः धर्मस्य - श्रुतचारित्रादेः १६ 'अरि०' अरिःनिर्दयो रिपुः, के -- साधूनां - मोक्षपथसाधकानां चारित्रप्राणविनाशहेतुत्वात् महानरककारागृहप्रक्षेपकत्वाच फूलवालुकस्य मागधिका वेश्यावत् २० । 'दूष' दूषणं- कलङ्कः, केषां ! -- आया० ' ब्रह्मव्रताद्याचारोपपन्नानां २१ आरामः -- कृत्रिमवनं, कस्य १--कर्मरजसः - कर्मपरागस्य, यद्वाकर्म च - निविड मोहनीयादि रथ- कामः चव - चौरः कर्मरचं तस्यारामो - वाटिका २२ 'फलिहो'त्ति अर्गला यद्वा झंपकः मोक्षमार्गस्य - शिवपथस्य २३ भवनं -- गृहं दारिद्रयस्य कृतपुण्यका श्रितवेश्यावत् २४ 'अवि याओ इमाओ'त्ति अपि च इमा - वक्ष्यमाणाः स्त्रियः एवंविधाः भवन्ति, 'आसीविसो विव कु०' वियशब्दो इवार्थे, आशीविषवत् - दंष्ट्राविषभुजङ्गमवत् कुषिताः -- कोपं गताः भवन्ति २५ । मत्तगज-- उन्मत्तमतंगज इव मदनपरवशा मन्मथविह्वला भवन्ति, अभयाराज्ञीवत् २६ ' वग्घी ० ' व्याघ्रीवत् दुष्टह
SR No.022607
Book TitleTandul Vaicharik Prakirnakam
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & agam_tandulvaicharik
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy