Book Title: Taittiriya Samhita Part 02
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
300 wwwmmmmmmm
तैत्तिरीयसंहिता
[का. १. प्र. ६.
यजते व्रतेन वै मेध्योग्नितपतिळमणो व्रतभृगृतमुपैष्यन्बूयादग्नै व्रतपते व्रतं चरिष्यामीत्य॒ग्नि देवानी व्रतपतिस्तस्मा एव प्रतिप्रोज्य व्रत
मा लभते बर्हिषां पूर्णमासे व्रतमुभूते । यजते । तेन । वै। मेयः । अग्निः । व्रतपतिरिति व्रत-पतिः । ब्राह्मणः । व्रतभृदिति व्रत-भृत् । व्रतम् । उपैष्यन्नित्युप-ए॒ष्यन् । ब्रूयात् । अग्ने । व्रतपत इति व्रत-पते । बृतम् । चरिष्यामि । इति । अग्निः । वै । देवानाम् । व्रतपतिरिति व्रत-पतिः । तस्मै । एव । प्रतिप्रोज्येति प्रति-प्रोच्य । व्रतम् । एति । लभते । बर्
अन्वाहार्यपचनो दक्षिणाग्निः । पितृणामिति । 'नामन्यतरस्याम्' इति षष्ठया उदात्तत्वम् । अग्निं गृह्णातीत्यादि गतम् ॥
अथ व्रतोपनयनं विधातुमाह-व्रतेन वा इत्यादि ॥ यदि व्रतचारी यजमानस्स्यात्तदा अग्निव्रतपतिः व्रतस्य पाता मेध्यो मेधार्हो भवति । स्वयं च ब्राह्मणो व्रतभृत् व्रतधारी भवति ; तस्माद्रूतमुपेयादिति । व्रतमुपैष्यन्नित्यादि । व्रतपतिमग्निमामन्त्रय तस्मै निवेद्य व्रतमारभते इति । 'एत्येधत्यूह' इति वृद्धिः । बर्हिषेत्यादि । बहिराहरणेन तत्कालेन सह, बहिराहरणानन्तरमिति
For Private And Personal

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370