Book Title: Taittiriya Samhita Part 02
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
अनु. ११.]
www.kobatirth.org
भास्करभाष्योपेता
स्त्वंवेद॒ यं प्र॒जाप॑ति॒र्वेद॒ स पुण्यो॑ भवत्ये॒ष वै छ॑न्द॒स्य॑प्र॒जाप॑ति॒रा वा॑व॒यास्तु॒ श्रौष॒ड्यज॒ ये यजा॑महे वषारो
Acharya Shri Kailashsagarsuri Gyanmandir
<
प॒ति॒म् । त्वोवेदेति॑ त्वः - वेद॑ । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒ति॒ः । त्व॑वे॒देति॑ त्वं वे॒द् । यम् । प्र॒जाप॑ति॒रिति॑ । प्र॒जा - प॒ति॒ः । वेद॑ । सः । पुण्य॑ः । भ॒व॒ति॒ ए॒षः । वै । छ॒न्द॒स्य॑ः । प्र॒जाप॑ति॒रिति॑ प्र॒जाप॒ति॒ः । एति॑ । आ॒व॒य॒ । अस्तु । श्रौष॑ट् । यज॑ । ये । यजा॑महे । व॒व॒कार इति॑ वषट् - कारः । यः । ए॒वम् । वेद॑ ।
-
1
333
तिरपि कं चिद्वेद । ' त्वसमसीमनेमेत्यनुच्चानि ' * इति त्वशब्दस्यानुदात्तत्वात्तस्याख्यातेनैकपद्यं मन्यन्ते पदकाराः । तत्र ' चादिलोपे विभाषा' इति प्रथमा तिङ्भिक्तिर्न निहन्यते । यमित्यादि । एतं प्रचरन्तं प्रजापतिर्वेदेति । छन्दस्य इति । ' अक्षरसमूहे छन्दस उपसङ्कयानम्' इति यत् । आश्रावयादीनां छन्दसां वीर्यत्वात् । यथोक्तम्- ' य एवं छन्दसां वीर्यम् । इत्यादि । तत्रैषां छन्दसां वीर्यत्वमुक्तम्, अत्र तु तत्समूहस्य प्रजापतित्वमिति विवेकः । एवंविदनुष्ठाता पुण्यो भवति, न चेत्पापकृत् । यत्किञ्चित्पापकदपीति केचित् ॥
* ‘त्वत्त्वसमसीमेत्यनुच्चानि ' इत्येव फिट्टूत्रे दृश्यते.
+ [म. कोशे ' आश्रावयादिना' इत्येतदनन्तरं कतिपयाक्षरलेखपर्याप्तं स्थलमलेखं विधाय छन्दसां वीर्यमित्यादि' इति लिखितम् । एवन्त्वत्र पाठस्सम्भाव्यते - ' आश्रावयादीनां छन्दसां वीर्यत्वात् प्रजापतिरूपत्वम् । यथोक्तम्...........विवेकः' इति ॥ ] सं. ३-३-१.
For Private And Personal

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370