Book Title: Taittiriya Samhita Part 02
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
330
तैत्तिरीयसंहिता
का.१. प्र.६.
महे वषट्कार एतद्वै य॒ज्ञस्य प्राय॑णमेषा प्रतिष्ठैतदुदयनं य एवं वेद प्रतिष्ठितेनारिष्टेन यज्ञेनं सङ्स्थां गच्छति यो वै सूनृतायै दोहं वेद दुह एवैनां यज्ञो वै सूनृता श्रावये
त्यैवैनामढदस्तु ॥ ४० ॥ श्रौषडिकारः । एतत् । वै । य॒ज्ञस्य॑ । प्राय॑णमिति प्रअय॑नम् । एषा । प्रतिष्ठेति प्रति-स्था । एतत् । उदयनमित्युत्-अय॑नम् । यः । एवम् । वेदं । प्रतिष्ठितेनेति प्रति-स्थितेन । अरष्टेन । यज्ञेनं । सरस्थामिति सं-स्थाम् । गच्छति । 'यः । वै । सूनृतायै । दोहम् । वेद । दुहे । एव । एनाम् । यज्ञः। वै । सूनृता । एति । श्रावय । इति । एति । तस्मादत्रैव समस्तो यागस्समाप्तः, एतच्छेषतया सर्वमन्यत्क्रियत इति । अरिष्टः हिंसारहितः ॥
यो वै सूनृताया इत्यादि ॥ प्रियसत्यात्मिका* वाक्सू नृता । तत्तुल्यत्वात्तत्साधनत्वाद्वा अभेदेन यज्ञ उच्यते । 'यज्ञो वै सूनृता' इति गोत्वेन रूप्यते । एनां सू नृतां यज्ञं दुहे दुग्धे अभिमतं स्वर्गादिकम् । 'लोपस्त आत्मनेपदेषु' इति तलोपः ।
*म-अभिमतहिताप्रियात्मिका.
For Private And Personal

Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370