Book Title: Taittiriya Samhita Part 02
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. १०.]
भट्टभास्करभाष्योपैता
319
rrrrrrow
प्रत्युत्पिपीतेतमुपास्यते युनमित्वा ब्रह्मणा दैव्येनेत्यहिष वा अग्नेर्योगस्तेने ॥ ३३ ॥ एवैनै युनक्ति यज्ञस्य वै समृद्धेन देवास्तुंवर्ग लोक
मायन् यज्ञस्य व्यूढेनासुरान्परातम् । उपेति । अस्यते। युनज्मि । त्वा । ब्रह्मणा। दैव्यैन । इति । आह । एषः। वै । अग्नेः। योगः। तेन ॥३३॥ एव। एनम् । युनक्ति । यज्ञस्य॑ । वै ।समृद्धेनेति सं-ऋद्वेन । देवाः। सुवर्गामति सुवः-गम्। लोकम् । आयन्न् । यज्ञस्य॑ । व्यूद्धेनेति वि-ऋहेन । असुरान् । परेत।अभावयन्। यत्।मे। अने। अस्य। यज्ञस्य । रिष्यात् । इति । आह । यज्ञस्य॑ । एव । तत् । समृद्धेनेति सं-ऋद्धेन । यजमानः । सुवर्गयेन शपश्लुः । 'उपसर्गादस्यत्यूयोर्वा वचनम् ' इत्यस्यतेरात्मनेपदम् । 'अनुदात्ते च' इत्यभ्यस्तस्याद्युदात्तत्वम्, 'तिङि चोदात्तवति' इति द्वितीयस्य गतेः अनुदात्तत्वम्, 'गतिर्गतौ' इति प्रथमस्य ।।
युनजि त्वेत्यग्नियोगः ॥ एष मन्त्रोग्नेर्योगः । अनियुज्यते बच. तेऽनेनेति करणे घञ् ॥
यज्ञस्येत्यादि ॥ यज्ञस्य यत्समृद्ध हविरादीनामन्यूनत्वम्, अन्यूनं वा हविरादि, तत्स्वर्गप्राप्तिहेतु । यत्पुनर्वृद्धं स्कन्नादिवैकल्यं तेनासुरान् पराभावयन्देवाः । 'यन्मे अग्ने' इत्यनेना
For Private And Personal

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370