Book Title: Taittiriya Samhita Part 02
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
अनु. ८.]
www.kobatirth.org
भट्टभास्करभाष्योपेता
Acharya Shri Kailashsagarsuri Gyanmandir
309
मा॑णम॒भि म॑न्त्रयेाग्नि होतारमि॒ह हु॑व॒ इति॑ ॥ २७ ॥ दे॒वेभ्ये ए॒व प्र॑ति॒प्रोच्य॑ य॒ज्ञेन॑ यजते जु॒षन्तेस्य दे॒वा ह॒व्यमे॒ष वै य॒ज्ञस्य॒ ग्रहो॑ गृह्णीत्यैव य॒ज्ञेन॑ यजते॒ तदु॑दि॒त्वा वाचं॑ यच्छति य॒ज्ञस्य॒ धृत्या अथो॒ मन॑सा॒ वै प्र॒जाप॑तिर्य॒ज्ञम॑तनुत॒ मन॑से॒व तद्य॒ज्ञं त॑नु॒ते॒ रक्ष॑सा॒ - होता॑रम् । इ॒ह । तम् । हुवे॒ । इति॑ ॥ २७ ॥ दे॒वे - भ्य॑ः । ए॒व । प्र॒ति॒प्रोच्येति॑ प्रति- प्रोच्य॑ । य॒ज्ञेन॑ । य॒ज॒ते॒ । जु॒षन्ते॑ । अ॒स्य॒ । दे॒वाः । ह॒व्यम् । ए॒षः । वै । य॒ज्ञस्य॑ । ग्रहः । गृही॒त्वा । ए॒व । य॒ज्ञेन॑ । य॒ज॒ते । तत् । उ॒दि॒त्वा । वाच॑म् । य॒च्छ॒ति॒ । य॒ज्ञस्य॑ । धृत्यै॑ । अथो॒ इति॑ । मन॑सा । वै । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒ति॒ः । य॒ज्ञम् । अ॒नुत॒ । मन॑सा । एव । तत् । य॒ज्ञम् । तनुते । रक्ष॑सम् । अन॑न्व
I
1
T
1
For Private And Personal
यागमारभते । तदुदित्वा तद्वचनानन्तरं वाचं यच्छत्यवचनो भवति यज्ञस्य धृत्यै गृहीतस्य यज्ञस्याविस्वंसनाय । अथो अपि च प्रजापतिरिव मनसैवायं यज्ञं तनितुमर्हति किं वाचा । एवं हि क्रियमाणं रक्षसां अनन्ववचारायाननुप्रवेशाय भवति ॥

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370