________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
300 wwwmmmmmmm
तैत्तिरीयसंहिता
[का. १. प्र. ६.
यजते व्रतेन वै मेध्योग्नितपतिळमणो व्रतभृगृतमुपैष्यन्बूयादग्नै व्रतपते व्रतं चरिष्यामीत्य॒ग्नि देवानी व्रतपतिस्तस्मा एव प्रतिप्रोज्य व्रत
मा लभते बर्हिषां पूर्णमासे व्रतमुभूते । यजते । तेन । वै। मेयः । अग्निः । व्रतपतिरिति व्रत-पतिः । ब्राह्मणः । व्रतभृदिति व्रत-भृत् । व्रतम् । उपैष्यन्नित्युप-ए॒ष्यन् । ब्रूयात् । अग्ने । व्रतपत इति व्रत-पते । बृतम् । चरिष्यामि । इति । अग्निः । वै । देवानाम् । व्रतपतिरिति व्रत-पतिः । तस्मै । एव । प्रतिप्रोज्येति प्रति-प्रोच्य । व्रतम् । एति । लभते । बर्
अन्वाहार्यपचनो दक्षिणाग्निः । पितृणामिति । 'नामन्यतरस्याम्' इति षष्ठया उदात्तत्वम् । अग्निं गृह्णातीत्यादि गतम् ॥
अथ व्रतोपनयनं विधातुमाह-व्रतेन वा इत्यादि ॥ यदि व्रतचारी यजमानस्स्यात्तदा अग्निव्रतपतिः व्रतस्य पाता मेध्यो मेधार्हो भवति । स्वयं च ब्राह्मणो व्रतभृत् व्रतधारी भवति ; तस्माद्रूतमुपेयादिति । व्रतमुपैष्यन्नित्यादि । व्रतपतिमग्निमामन्त्रय तस्मै निवेद्य व्रतमारभते इति । 'एत्येधत्यूह' इति वृद्धिः । बर्हिषेत्यादि । बहिराहरणेन तत्कालेन सह, बहिराहरणानन्तरमिति
For Private And Personal