Book Title: Taittiriya Samhita Part 02
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. १२.]
भभास्करभाष्योपेता
355
www
हरिवः परादै। त्रायस्व नोऽवृकेभिवरूधैस्तव प्रयासस्सूरिषू स्याम ।
अनवस्ते रथमश्वाय तक्षन्त्वष्टा भूम् । हरिव इति हरि-वः । परादा इति परादै। त्राय॑स्व । नः । अवृकेभिः । वरूथैः । तवं । प्रियासः । सूरिए । स्याम । "अनवः ।ते।रथम् । अश्वाय । तक्षन्न् । त्वष्टा । वज्रम् । पुरुहूतेति
मा भूम प्रत्याख्यानाय । अन्येभ्यो दानं परादाः । 'क्विप्च' इति क्विप् । चतुर्येकवचने आकारलोपाभावश्छान्दसः । यद्वातुमर्थे कैप्रत्ययः, यथा-'प्रयै' इति । परादातुं च वयं मा भूम कदापि त्वया त्याज्या मा भूमेत्यर्थः । तस्मान्नोस्मान्त्रायस्व रक्ष अवृकभिः अवृकैश्चोरादिहिंसकरहितैः वरूथैर्गुप्तियुक्तैऍहैः; ईदृशगृहवासिनः कृत्वा त्रायस्वेति । 'नसुभ्याम् ' इत्यवृकशब्दोन्तोदात्तः । किम्बहुना-सूरिषु मेधाविषु मध्ये वयमेव तव प्रियासः प्रियास्स्याम भवेम । आजसेरसुक् । 'युष्मदस्मदो
सि' इति तवशब्द आधुदात्तः ॥ ___18 इन्द्रायाकश्विमेधवते पुरोडाशमेकादशकपालं निर्वपेद्यं महायज्ञो नोपनमेत् '* इत्यस्य पुरोनुवाक्या-अनवस्त इति त्रिष्टुप् ।। हे पुरुहूत बहुभिराहूत इन्द्र ते तव रथमनवो मनुष्यास्तक्षन् तक्षन्तु संस्कुर्वन्तु । लङ् लोडर्थे, अडभावश्छान्दसः । अश्वायाश्वं योक्तुं
*सं-२-२-७.
For Private And Personal

Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370