Book Title: Taittiriya Samhita Part 02
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore

View full book text
Previous | Next

Page 322
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 316 तैत्तिरीय संहिता I T 1 स॒माह॒न्त्यधि॑ च॒ वप॑ते क॒पाला॑नि॒ चोप दधाति पुरोडाशं च ॥ ३१ ॥ अ॒धि॒श्रय॒त्याज्य॑ च स्तम्बय॒जुश्च॒ हर॑त्य॒भि च॑ गृह्णाति॒ वेदि॑ च परिगृ॒ह्णाति॒ पत्नी॑ च॒ सं न॑ह्यति॒ प्रोक्ष॑णीच॒ । अधीति॑ । त्र॒य॒ति॒ । अवेति॑ । च॒ । हन्ति॑ि । इ॒षद । च॒ । स॒माह॒न्तीति॑ सं- आर्हन्ति । अधीति । च॒ । वप॑ते । क॒पाला॑नि । च॒ । उपेति॑ । धाति॒ । पुरोडाश॑म् । च॒ ॥ ३१ ॥ अ॒ध॒नय॒तीत्य॑धि -- य॑ति । आ॒ज्य॑म् । च॒ । स्त॒म्बय॒जुरिति॑ स्तम्ब - य॒जुः । च॒ । हर॑ति । अ॒भीति॑ । च॒ । गृह्णाति॒ । वेद॑म् । च॒। प॒रि॒गृह्णातीति॑ परिगृह्णाति । पत्नीम् । च॒ । समिति॑ । न॒ह्य॑ति॒ । प्रोक्षणीरिति॑ प्र - उक्षि॑णीः । च॒ । आ॒स॒दय॒तीत्या॑ सा॒दय॑ति । आ॒ज्य॑म् । च॒ । अनेनोपावसर्जनेन मातृवत्सयोः द्वन्द्वभावस्सम्पद्यते । एवं सर्वत्र द्रष्टव्यम् । एतानि यजमानप्रकरणगतान्यपि अध्वर्युणैव कर्तव्यानि । उक्तं च ' याजमाने समाख्यानात्कर्माणि याजमानं स्युः '* इत्यत्र । उखामधिश्रयति, अङ्गारेषु कुम्भीं स्थापयति । अवहन्ति व्रीहीनुलखले । दृषदौ च समाहन्ति शम्यया । अधिवपति दृषदि तण्डुलान् । कपालान्युपदधात्यङ्गारेषु । पुरोडाशं चाधिश्रयति कपा 1 I *मी. ३-८-१९. Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal [का. १. प्र. ६.

Loading...

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370