Book Title: Taittiriya Samhita Part 02
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore

View full book text
Previous | Next

Page 312
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 306 तैत्तिरीयसंहिता [का. १. प्र. ६. नेदन्तीति मनसा प्रणयतीयं वै मनः ॥ २५ ॥ अनयैवैनाः प्रणय॒त्यस्कबहविर्भवति य एवं वेद यज्ञायुधा नि सं भरति यज्ञो वै यज्ञायुधानि एताः।न।अतीति। नेदन्ति । इति।मनसा। प्रेति। नयति । इयम् । वै । मनः ॥ २५ ॥ अनयो । एव । एनाः । प्रेति । नयति । अस्कन्नहविरित्यस्कन्न-हविः । भवति । यः । एवम् । वेद । 'यज्ञायुधानीति यज्ञ-आयुधानि । समिति। भरत। यज्ञः।वै। यज्ञायुधानीति यज्ञ-आयुधानि । यज्ञम्। एव । तत् । समिति । भरति । यत् । एकमेकमित्येकै-एकम् । सम्भरेदिति सं-भरेत् । पितृदेवएता आपस्तदतिनेदन्ति अतिगछन्ति अतिव्याप्य वर्तन्ते । णिह णेढ गतादिषु । वागिन्द्रियं चातिनेदन्ति, मनइन्द्रियं तु नातिनेदन्ति नातिवर्तन्ते, तस्मान्मनसा प्रणयतीत्याहुः । इयं वा इत्यादि । मनसो व्यापकत्वात् । अस्कन्नहविरिति । पृथिव्यात्मना व्यापकेन मनसा धृतत्वादपाम् ॥ .. यज्ञायुधानीत्यादि । तदधीनत्वाद्यज्ञनिवृत्तेस्ताच्छब्द्यम् । एकैकप्रयोगे पितृदेवत्यानि पात्राणि स्युः । सर्वेषां सह प्रयोगे मानुपाणि स्युः । तस्माद्वेढे प्रयुनक्ति । द्वित्वान्वयाद्याज्यानुवाक्यारूपलाभः । अथो अपि च । द्वित्वान्वयेन मिथुनत्वमेव सम्पद्यते। For Private And Personal

Loading...

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370