Book Title: Taittiriya Samhita Part 02
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
336
तैत्तिरीयसहिता
[का.१. प्र.६.
दधिरस्यदब्धो भूयासममुं दभेयमित्याहैतया वै दब्या देवा असुरानदनुवन्तयैव भ्रात॒व्यं दश्नोत्यग्रीषोमयोरहं देवय॒ज्यया वृत्रहा भूयासमित्याहाग्नीषोमा॑भ्यां वा इन्द्रौ वृत्रमहन्ताभ्यामेव भ्रातृव्य स्तृणुत इन्द्राग्नियोरहं देवय॒ज्ययन्द्रि
याव्य॑नादो भूयासमित्याहन्द्रियाआह । एतया । वै । दया । देवाः । असुरान् । अश्नुवन्न् । तया । एव । भ्रातृव्यम् । दानोति । "अग्नीषोमयोरित्यग्नी-सोम॑योः । अहम् । देवयज्ययेति देव-यज्यया । वृत्रहेति वृत्र-हा । भूयासम् । इति । आह । अग्नीषोमाभ्यामित्युग्नी-सोमाभ्याम् । वै । इन्द्रः ।वृत्रम् । अहन्न् । ताभ्याम्। एव । भ्रातृव्यम् । स्तृणुते । “इन्द्राग्नियोरितीन्द्रअग्नियोः । अहम । देवयज्ययेति देव-यज्यो । इन्द्रियावी । अन्नाद इत्यंत्र-अदः।भूयासम् । इति।
11अग्नीषोमयोरित्यग्नीषोमीयस्यानुमन्त्रणम् ॥ स्पृणुते नाशयति ॥ "इन्द्राग्नियोरहमित्यैन्द्रामस्यानुमन्त्रणम्-इन्द्रियाव्येवेत्यादि ॥
For Private And Personal

Page Navigation
1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370