Book Title: Taittiriya Samhita Part 02
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore

View full book text
Previous | Next

Page 316
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 310 तैत्तिरीयसंहिता का. १. प्र. ६. मनन्ववचाराय यो वै यज्ञं योग आ- . गते युनक्ति युङ्क्ते युञ्जानेषु कस्त्वा युनक्ति स त्वा युक्तिवाह प्र॒जापतिर्वै कः प्र॒जाप॑तिनैवैनै युनक्ति युङ्क्ते युञ्जानेषु ॥ २८॥ वचारायेत्यनंनु-अवचाराय । 'यः । वै । यज्ञम् । योगे । आर्गत इत्या-गते । युनक्ति । युते । युजानेषु । कः । त्वा । युनक्ति । सः । त्वा । युनक्नु । इति । आह । प्रजापतिरिति पूजा-पतिः। वै। कः । प्र॒जाप॑तिनेति प्रजा-पतिना । एव । एनम् । युनक्ति । युते ।.युञ्जानेषु ॥ २८॥ वै मनस्स्फ्य इति युनक्त्वेकादश च ॥८॥ अथ यज्ञयोगं विदधातियो वा इत्यादि ॥ योगे यागकाल आगते यज्ञं यो युनक्ति बध्नाति, अयमेव युञ्जानेषु यजमानेषु मध्ये युक्रे युङः इति व्यपदेशमर्हति । यद्वा-युञ्जानेष्वात्मानं योजयति । मन्त्रपदमिदानी व्याचष्टे-कस्त्वेति । गतम् ॥ इति षष्ठेष्टमोनुवाकः. *सं. १-५-१010. For Private And Personal

Loading...

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370