Book Title: Taittiriya Samhita Part 02
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore

View full book text
Previous | Next

Page 356
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 350 तैत्तिरीयसंहिता का. १. प्र.६.] च्छ पृतन्यतः । अधस्पदं ती कृधि यो अस्मा५ अभिदासति । इन्द्र क्षत्रमभि वाममोजोऽजायथा वृषभ चर्षणीनाम् । अनुदो जनत्यधः-पदम् । तम् । ईम् । कृधि । यः। अस्मान् । अभिदासतीत्यभि-दासति । "इन्द्र । क्षत्रम् । अभीति । वामम् । ओजः। अजायथाः । वृषभ। चर्षणीनाम् । अपेति । अनुदः । जनम् । अमित्रपेरवाष्ट्राणि वाभि समियुरिन्द्रमेव वैमृधम् '* इत्यस्य पुरोनुवाक्या-वि न इन्द्रेत्यनुष्टुप् ॥ हे इन्द्र नोस्माकं मृधः योन अस्माभिर्युद्धयमानान् विजहि विविधं मारय । किञ्च-टतन्यतस्सामं कर्तुमिच्छतः पुरुषान् नीचान् न्यग्भूतान् यच्छ उपरमय मारयति यावत् । न्यक्शब्दाद्वितीयाबहुवचनस्य स्थाने व्यत्ययेन तृतीयैकवचनम्, 'अञ्चेश्छन्दस्यसर्वनामस्थानम् ' इति तस्या उदात्तत्वम् । एतनायाः क्यचि 'कव्यध्वरप्टतनस्य' इति लोपः, 'शतुरनुमः' इति शस उदात्तत्वम् । किञ्च-योस्मानभिदासति अभिदासयति उपक्षयति । दसु उपक्षये, ण्यन्तालेट्, 'छन्दस्युभयथा' इति शप आर्धधातुकत्वाण्णिलोपः, उदात्तनिवृत्तिस्वरो व्यत्ययेन न प्रवर्तते । तमुपक्षयकारिणमधस्पदमेव कृधि कुरु । ईमित्यवधारणे । अस्मत्पादयोरधः प्रणिपतितशिरस्कं कुर्विति यावत् । 'बहुलं छन्दसि' इति शपो लुक् , 'श्रुशृणुपृवृभ्यश्छन्दसि' इति घिभावः । 'अधश्शिरसी पदे' इत्यधश्शब्दस्य संहितायां सत्वम् ॥ 13 तत्रैव याज्या-इन्द्र क्षत्रमिति त्रिष्टुप् ॥ हे इन्द्र वाम वननीयं *सं, २-२-७, For Private And Personal

Loading...

Page Navigation
1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370