Book Title: Taittiriya Samhita Part 02
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
326
'तैत्तिरीयसंहिता
का. १. प्र. ६.
स्थलयोदकं परिगृह्णन्त्याशिषां यज्ञं यज॑मानः परि गृह्णाति मनोसि प्राजारात्यम् ॥३७॥ मनसा मा भूतेना विशेत्या॑ह मनो वै प्रजापत्यं प्राजापत्यो यज्ञो मन एव
यज्ञमात्मन्धते वागस्येन्द्री संपत्नएवम्। यज्ञः। यजमानाय। वर्षति ।स्थलया । उद्कम् । परिगृह्णन्तीति परि-गृह्णन्ति । आशिषेत्याशिषो । यज्ञम् । यज॑मानः । परीति । गृह्णाति । "मनः।अति।प्राजापत्यमिति प्राजा-पत्यम्॥३॥ मनसा । मा । भूतेन। एति । विश । इति । आह । मनः। वै। प्राजापत्यमिति प्राजा-पत्यम् । प्राजापत्य इति प्राजा-त्यः । यज्ञः । मनः । एव ।
स्थलया कूलेन उदकं परिगृह्णन्ति निरुदन्ति । एवमाशिषा यज्ञं यजमानः परिगृह्णाति फलप्रदानैकव्यापारयन्त्रितमिव करोति, यथा न कदाचिदपि फलमददानस्तिष्ठति, दत्ते चेदं न याचते यजमानः, याचितेयाचिते ददाति यज्ञ इति* ॥
मनोसीति ॥ लौवाघाराभिमन्त्रणम् । प्राजापत्याविशेषान्मन इति यज्ञ उच्यते ॥
*क-दत्ते याचते यजमानः, याचते ददाति यज्ञ इति.
For Private And Personal

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370