Book Title: Taittiriya Samhita Part 02
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore

View full book text
Previous | Next

Page 334
________________ Shri Mahavir Jain Aradhana Kendra 328 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तैत्तिरीय संहिता य॒ज्ञाद्भश॑शत॒ आ व॒येति॒ चतु॑रक्षर॒मस्तु श्रौष॒डिति॒ चर्तुरक्षर्ं यजेति॒ द्व्य॑क्षर्ं ये यजा॑मह॒ इति॒ पञ्चा॑क्षरं द्व्यक्ष॒रो व॑षट्ङ्कार ए॒ष वै सेतद॒शः प्र॒जाप॑तिर्य॒ज्ञम॒न्वाय॑ते॒ य [का. १. प्र. ६० त्य॑नु॒ - आय॑तम् । वेद॑ । प्रतीति॑ । य॒ज्ञेन॑ । ति॑ष्ठ॒ति॒ । न । य॒ज्ञात् । श॒ते॒ । एति॑ । प्रा॒वय॒ । इति॑ । चतु॑र क्षर॒मिति॒ चतु॑ः - अक्षर॒म् । अस्तु॑ । श्रौष॑ट् । इर्त । चर्तुरक्षर॒मिति॒ चतु॑ः - अक्षर॒म् । यज॑ । इति॑ । द्व्य॑क्षरमित द्वि- अक्षरम् । ये । यजा॑महे । इर्त । पञ्चक्षर॒मिति॒ पञ्च॑ अ॒क्षर॒म् । ब्क्षर इति॑ द्वि- अक्षरः । व॒र्ष्ङ्कार इति वषट् - कारः । ए॒षः । वै । सप्त॒द॒श I अवयवधर्मेण समुदायो व्यपदिश्यते, सप्तदशसु प्रथमादीनामपि सप्तदशत्वात् । यज्ञमन्वायत्तमनुप्रविष्टम् ॥ For Private And Personal आ श्रावयेत्यादि ॥ तुभ्यमिदं दीयत इति देवताविशेषमाभिमुख्येन आ श्रावयेति चतुरक्षरमध्वर्योः । अस्तु श्रौषट् एवमेतत्कर्तव्यमिति चतुरक्षरमनीधः । यज इमां देवतां यष्टुं याज्यां ब्रूहीति द्वयक्षरं अध्वरेव । ये यजामहे य एव वयं स्मः त एव यजामहे * म य एवं.

Loading...

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370