Book Title: Taittiriya Samhita Part 02
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. १२.]
भभास्करभाष्योपेता
347
इदमिन्द्र प्रति हव्यं गृभाय सत्यासन्तु यजमानस्य कााः । विवेष य
न्मा धिषणा जजान स्तवै पुरा पार्यानाः । इदम् । इन्द्र । प्रतीति । हव्यम् । गृभाय । सत्याः । सन्तु । यज॑मानस्य । कााः । "विवेष । यत् । मा । धिषणा । जजान । स्तवै । पुरा ।
गृणानास्स्तुवन्तः वयं मनीषां बुद्धिं प्रभरेम त्वत्स्तुत्यर्थं प्रकर्षण स्वीकुर्मः । कीदृशी ? सुमतिं शोभमानाम् । ' नसुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । त्वां तोषयेमेत्येवंरूपाम् । त्वं च तया स्तुत्या तुष्ट इदं हव्यं प्रतिगृभाय प्रतिगृह्णीष्व । 'हग्रहोर्भः' इति भः, 'छन्दसि शायजपि' । यजमानस्य कामा मनोरथाः अंहसो मुच्येयेत्येवमादयः सत्या अमोघा भवन्तु ॥
1"तत्रैव याज्या-विवेषेति त्रिष्टुप् ॥ यद्यस्मान्मां धिषणा तादृशी बुद्धिः विवेष व्याप्तवती तस्मादहं जजान जातवानस्मि; नो चेदहमजातसम एव स्याम् । अपदात्परत्वान्न निहन्यते । 'समानवाक्ये निघातादयः' इति वचनाज जानेति न निहन्यते । का पुनस्सा धिषणेत्याह-पार्यात्पारेभवात् अत्यन्तादह्रो दिवसात् पुरा पूर्व यावन्मरणदिवसं इन्द्रं स्तवै स्तुत्या तोषयामीतीयं धिषणा जजान ममोदपादि, अतो जातवानस्मि । पुनश्च धिषणा विशेप्यते यत्र यस्यां धिषणायां सत्यां इन्द्र अंहसः पापात् पीपरत्पारयति उत्तारयति पुरुषम् । पार तीर कर्मसमाप्तौ, छान्दसो
For Private And Personal

Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370