Book Title: Taittiriya Samhita Part 02
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
332
तैत्तिरीयसंहिता
[का.१. प्र.६.
श्रावयेति पुरोवातम॑जनयन्नस्तु श्रीषडित्यभ्र५ समप्लावयन् यजेति विद्युतम् ॥४१॥ अजनयन् ये यामह इति प्रावर्षयत्रभ्य॑स्तनयन्वषद्वारेण ततो वै तेभ्यो दिशः प्राप्यायन्त य एवं वेद प्रास्मै दिशः प्या
यन्ते प्र॒जाप॑तिं त्वोवेद॑ प्र॒जाप॑तिआर्द्राम् । पङ्क्तिम् । अपश्यन्न् । एति । श्रावय । इति । पुरोवातमिति पुरः-वातम् । अजनयन्न् । अस्तु । श्रौषट् । इति । अभ्रम् । समिति । अप्लावयन्न् । यज । इति । विद्युतमिति वि-द्युतम् ॥ ४५ ॥ अजनयन्न् । ये । यजामहे । इति । प्रेति । अवर्षयन् । अभीति । अस्तनयन् । वषकारेणेति वषट्-कारेण । ततः । वै। तेभ्यः । दिशः। प्रेति । अप्यायन्त । यः । एवम् । वेद । प्रति । अस्मै। दिशः। प्यायन्ते। प्र॒जाप॑तिमिति पूजाअदस्यन् उपक्षीणविभवा अभूवन् । दसु उपक्षये । आद्रामायित्रीम्* आ समन्तादात्री लोकानां वर्षहेतुं अक्षरपङ्किमपश्यन् । गतमन्यत् ॥
प्रजापतिमित्यादि ॥ प्रजापति कश्चिद्वेद ज्ञातवान् । प्रजाप
प्रजाप
*म-मायन्ती.
सिं. १-६-११५.
For Private And Personal

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370