Book Title: Taittiriya Samhita Part 02
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore

View full book text
Previous | Next

Page 300
________________ Shri Mahavir Jain Aradhana Kendra 294 www.kobatirth.org तैत्तिरीयसंहिता Acharya Shri Kailashsagarsuri Gyanmandir [का. १. प्र. ६. । स्वपा॑ अ॒स्मे वर्च॑स्तु॒वीर्य॑म् ॥ १८ ॥ दध॒त्पोषप्र॑ र॒यिं मयि॑ । अग्ने गृहपते सुगृहप॒तिर॒हं त्वया॑ गृ॒हप॑तिना भूयास सुगृहपतिर्मया त्वं गृ॒हप॑तिना भूयारात हिमास्तामाशिष॒मा शा॑से॒ तन्त॑वे॒ ज्योति॑ष्म I अ॒स्मे इति॑ । वर्च॑ः । सु॒वीर्य॒मति॑ सु- वीर्य॑म् ॥१८॥ दध॑त् । पोष॑म् । र॒यिम् । मयि॑ । "अग्ने॑ । गृह॒त इति॑ गृ॒ह - प॒ते॒ । सु॒गृहप॒तिरिति॑ सु- गृ॒ह॒प॒तिः । अ॒हम् । त्वया॑ । गृ॒हप॑ति॒नेति॑ गृ॒ह - प॒ति॒ना । भूया॒ - स॒म् । सु॒गृ॒ह॒प॒तिरिति॑ सु-गृह॒प॒तिः । मया॑ । त्वम् । गृ॒हप॑ति॒नेति॑ गृ॒ह - पृ॒ति॒ना । भूयः । श॒तम् । हिमा॑ः I 1 वा शोधय प्रापय । पोषं वृद्धियुक्तं रयिं धनं च मयि दधत् स्थापयन्निति ॥ For Private And Personal "अत्रैव ' अग्ने गृहपते ' इत्यादि यजुर्व्याख्यातं अग्न्युपस्थाने ' सं पश्यामि ' * इत्यत्र || हे अने गृहकर्मणां पातः अहं त्वया गृहपतिना गृहकर्मणां पात्रा सह सुगृहपतिः सुष्ठु गृहकर्मणां पाता भूयासम् । मया च गृहपतिना त्वं सुगृहपतिः भूयाः । शतं वर्षाणि तां ज्योतिष्मतीं ब्रह्मवर्चसप्रधानामाशिषम् । अप्राप्ता *सं. १-५०६ 6.

Loading...

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370