Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 12
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ शतार्थविवरणे सम्बाधने हे ग्रहारम्भ ! 'यो वातयशसोः पुंसी 'ति विश्वलोचनवचनात् ये यशसि हे मन हे निमन ! ' दरिर्वहरिर्मञ्जरि : पुजिभेरीति (हम) लिङ्गानुशासनवचनात् दरिषु- कन्दरेषु द्रवति वैराग्यवशात् विहरति प्रत्यये दरिद्रः, तस्य सम्बोधने हे दरिद्र ! । अस्ता लक्षणया जिताः अरयः - शत्रवो येन सः अस्तारिर्भगवत्पिता जितशत्रुरिति गम्यते । तदस्यापत्यं' आस्तारः, तस्य सम्बोधनं हे आस्तार -- हे अजितजिन ! | त्वं, 'कं सुखे' तथा 'थो भीत्राणे' इत्येकाक्षरवचनात् समाहारद्वन्द्वे कथसुखभीत्राणं कर्तुं ईश्वरोसि । त्वं किंकुर्वन् ? ऊन् - एकादश रुद्रान् । अथवा 'एकमूर्तियो देवा ब्रह्मा विष्णुर्महेश्वर' इतिवचनात् ब्रह्मविष्णुमहेशान रलयोरैक्यात् पलान्- मूर्खान असर्वज्ञानितियावत् । सु-अतिशयेन ' अयञ् गतौ ' शतृप्रत्यये अयन्'गत्यर्था ज्ञानार्था' इतिवचनात् जानन् स्वयन्- विदन्नित्यर्थः । 'पल' मांस' पलं मानं पलो मूर्खः पला तुले' त्यनेकार्थध्वनिमञ्जर्याम् । स्वयमित्यत्र 'यमा यपेऽस्ये' तिसूत्रेण स्वयन्निति सिद्धम् । कथ' किं वि०? 'पः प्रौढे पवने पथी'ति सुधाकलशवचनात् पः- प्रौढो, रा-द्रव्यं यत्र तत् परि । कथं पुनः किंवि० ? अपर - अद्वितीय ं । त्वं किं वि० ? इ: - कामस्तत्र ङः - शङ्करः, दाहकत्वात् सयुः । त्वं पुनः किवि० ? ई-श्रीः तया युक्त शु-शोभन' ' रथाङ्ग' रथपादोऽरिचक्र' मितिहैमनाममालावचनात् अरि-धर्मचक्रं यस्य सः ईश्वरी || ३ || परिग्रहारम्भ ! मग्नास्तारये युः कथं परान् । स्वयं दरिद्रो ! न परमीश्वरी कर्तुमीश्वरः ॥४॥ * ई ऋ इति पदच्छेदे, पण्ठयेकवचनं युः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120