Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 20
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२ [शतार्थविवरणे परिग्रहो-धनधान्यादिः, तथा आरंभो-जीवानां वधः तत्र मन्नाः ते परिग्रहारम्भमग्नाः-सपापाः तैः, नतु पुण्यवद्भिः अस्तः-क्षिप्तः लक्षणया मुक्तः, आ-समन्तात्र रलयोरक्यात् लयो- ध्यानविशेषो यस्य सः परिग्रहारम्भमग्नास्तालयः । तथा इ:-कामस्तत्र ई:-श्रीस्तया युक्तः उ: - शङ्करः, अथवा भीमो भीमसेनवत् युः-मृगयुः, विनाशकत्वात् व्याध इत्यर्थः । ततः प्राग पदेन सह कर्मधारये परिग्रहारम्भमग्नास्तालयेयुः। पुनः किंवि० ? 'परो दूरान्यश्रेष्ठशत्रुषु' इल्यनेकार्थवचनात् परेषु-शत्रुषु, अन् अ:-कृष्णः स इवाचरति शतरि अन् । सन्धौ विहिते परान् इति सिद्धम्। पुनः किंवि० ? सु-शोभनानि 'रथाङ्गं रथपादोऽरिचक्र' मितिवचनात् अरीणि-चक्राणि पाणिपादादौ यस्य सः ‘ रहचक्कवरंकिया ' इति वचनात् । यस्य सः श्वरी । दरि किंवि० ? कलत्रपक्षे सु-अतिशयेन अयः-शुभभाग्यं यस्य तत् स्वयं । द्रव्यपक्षे स्वं-आत्मानं याति-अनुगच्छति डप्रत्यये स्वयं । दरि पुनः किंविशिष्टं ? केन-सुखेन, थो-भीत्राणं यस्मात् तत् कथम् ॥ ११ ॥ श्रीपद्मप्रभजिनं व्यावर्ण्य श्रीसुपार्श्वजिनं वर्णयतिपरिग्रहा- रम्भमनास्तारयेयुः कथं प! रान् । स्वयंदरिद्रोनपरमीश्व ! रीकर्तुमीश्वरः ॥१२॥ व्याख्या-परि-भूमिः, तस्या ग्रहो-ग्रहणं यस्मात् तस्य सम्बो० हे परिग्रह ! । भगवत्सेवातः नमिविनम्यादिवत् भूमिप्राप्तिः स्यादिति सूचितं । सु इत्यक्षरात् अं-अकार यातीति अयः, तथा न्दरिद्रोना-न्द xआ आ आरभ मग्ना इति छेदः। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120