Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीपार्श्व-वीरजिनवर्णनम् ]
परिग्रहा रम्भमग्नास्ता रये युः कथं प! रान् । रख ! यंद ! रिद्रोऽनपरमीश्व ! रीकर्तुमीश्वरः ॥३२॥
व्याख्या—'वो ज्ञात्यात्मनोः' इत्यनेकार्थवचनात् स्वः-ज्ञातितुल्यः, तस्य सम्बो० हे स्व-हे ज्ञातितुल्य !। रया-दीप्त्या, हे प-हे प्रौढ ! । ई-रमां तथा अं-परब्रह्म ददातीति डप्रत्यये यन्दः, तस्य सम्बो. हे यन्द ! । ऋ-पृथिवी, तस्यां यन्ति-चलन्ति रितः तत्र सजीवा उपलक्षणत्वात् स्थावराः, तेषां 'रुः सूर्य रक्षण' इतिवचनात् रु:-रक्षण यस्मात् स रिद्रः, तस्य सम्बो० हे रिद्रो!। अः-अकारः, तस्य नो-बन्धो यस्य यत्र वा स अनः, ईदृशः पः-पकारो यस्य सः अनपः । पा इति सिद्धम् । तथा र-व्यञ्जनरेफः, तेन युक्तःईदृशः । तथा न विद्यते मी-मीवों यत्र सः अमीः, ईदृशः श्व इतिवर्णो यस्य नाम्नि सः रमीश्वः, अनपश्चासौ रमीश्वश्च अनपरमीश्वः । एवं पार्श्वः इतिसिद्धं, तस्य सम्बो० हे अनपरमीश्वहे पार्श्व ! त्वं परान्-अन्यान् रया-दीप्त्या र:-अग्निः तस्यापत्यं रिः-अग्निभूत्वेन स्कन्दः, रीकर्तु-स्कन्दीकर्तुं ईश्वरो-महेशोऽसि । यथा महेशेन स्कन्दो महातेजाकृतः, तथा त्वमपि परान् तेजस्विनः करोषीत्यर्थः । त्वं किंवि० ? परि-समन्तात् ‘ग्रहो ग्रहणनिर्बन्धाऽनुग्रहेषु रणोद्यमे । उपरागे पूतनादावादित्यादौ विधुन्तुदे ॥१॥ इति हैमानेकार्थवचनात् ग्रहो-राहुस्तद्वत् नीलवर्णत्वात् असतेदीप्यते क्विपि परिग्रहाः । पुनः किं कुर्वन् ? युः-पृथिव्याः कं-सुखं च थो भीत्राणं च समाहारे कथं-सुखभीत्राणं 'राङ्क-दाने 'शतरि रान्-ददत् । त्वं पुनः किंवि० १ रम्भः-भामा सत्यभामावत् परिरम्भः -आश्लेषः, तत्र मग्ना आस्ते क्विपि रम्भमग्नाः-आलिङ्गनासक्ता,
For Private And Personal Use Only

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120