Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 18
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [शतार्थविवरणे व्याख्या-परिग्रहाः-स्त्रियः कर्व्यः 'पः प्रौढे पवने' इतिवचनात् पाः-प्रौढाः तथा ' रः तीक्ष्णे वैश्वानरे नरे' इतिसुधाकलशवचनात् राः-नराः, तान् परान्-प्रौढनरान् तारयेयुः-संसारान्निस्तारयेयुरित्यर्थः। परिग्रहाः किंवि० ? रम्भमनाः। म्-मकारः, तस्य भं-राशिः सिंहाख्यः मामिमूमेमघा मता तथा 'मघा पूर्वफाल्गुनी उत्तरफाल्गुनी पादे सिंहः' इतिवचनात् । म्भं-सिंहराशिरित्यर्थः । 'रः तीक्ष्णे वैश्वानरे नरे' इतिवचनात् र-तीक्ष्ण क्रूर इतियावत् । ईदृश म्भं-सिंहराशिर्यस्य सः रम्भः-श्रीसुमतिजिनः, मघाजन्मनक्षत्रत्वात् सिंहराशित्वाच्च । क्रूरत्वं च सिंहराशेः 'पुंस्त्रीक्रूराक्रूरा' इतिवचनात् । रम्भे-श्रीसुमतिजिने मग्ना-लीना इत्यर्थः । अत्र दृष्टान्तमाह-यथा कश्चित् नरः स्वयं दरिद्रो न भवति, स च पर'-अन्यं ईश्वरीकर्तुं ईश्वरो भवति । तथा परिग्रहाः श्रीसुमतिजिने लीनाः सत्यः स्वय तीर्णाः परान् तारयेयुरिति युक्तोऽयमर्थः । कथमिति सम्भवेऽव्ययः ॥९॥ परिग्रहारम्भ ! *मनास्तारयेयुः कथं प! रान् । स्व! यं दरिद्रो नपरमीश्वरी कर्तुमीश्वरः ॥१०॥ व्याख्या-सु-इत्यक्षरेण आ-लक्ष्मीर्य स्मात् स स्वः। तस्य सम्बो० हेस्व ! । एवं सु इतिसिद्धम् । मात्-मकारात् यो म इति वर्णस्तं अस्यति-क्षिपति क्विपि मग्ना ईदृशो यः त्-व्यञ्जनतकार स्तस्मिन् आरं-इकारं यातीति डप्रत्यये तस्य सम्बो० हे मग्नास्तारय !। एवं सुमतीति सिद्धं । अ-आकारस्तस्मिन् स्वरक्रमात् xम-ग्न-अस्-त्-आ-आर-य इति छेदः । सु अ इति छेदः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120