Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 17
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीसम्भव-अभिनन्दन जिनवर्णनम् ] न्ताद् वा रलयोरैक्यात ग्लायति डप्रत्यये परिग्लः - म्लानः, निःश्रीकत्वात् ईदृशः ' हो निपाते च हस्ते दारुणि शूलिनी ' त्येकाक्षर - वचनात् हः शङ्करो यस्मात् सः तस्य सं० हे परिग्लह ! आत्-अकारात् आ-आकारः तत्र आर-आगमनं स्वरक्रमात् यस्य सः आर-इकारस्तेन युक्तो भ- भकारो यस्य सः आरम् । एतावता अभिः इति सिद्धम् । तथा अ-अनुस्वार, अकते - गच्छति क्विपि अमग्, ईदृग् नः - नकारो यस्य सः अमनः । तत: आरभ चासौ अमनश्च आरभमग्नः तस्य सम्बोधनं हे आरभमग्न ! | अभिनं' इति सिद्धम् । चित्रत्वादनुस्वाराभावः । तथा दात् दकारात् रिद्रशन अवति - हिनस्ति । अवे - हिंसार्थत्वात् विपि दरिद्रोः ईदृशो नः- नकारो यस्य तस्य सम्बो हे दरिद्रोन ! । एतावता हे अभिनन्दन ! छेप - हे पवन ! अप्रतिबद्धविहारत्वात् त्वं स्व-आत्मानं याति गच्छतीति इप्रत्यये स्वयं आत्मगं कर्मकर स्वसेवकमिति यावत् । त्वं तारय-संसारान्निस्तारयेत्यर्थः । त्वं किंवि० ? युः । ई - लक्ष्मीः, तस्याः उः - समुद्रः 'उशब्दः शङ्करे तोये तो धौ धरणीधरे' इति विश्वशम्भुः । पुनः त्वं किंकुर्वन् ? काः - आत्मानः, तेषां थो-भयत्राणं तं कथ' - जीवानां भयत्राणम् । 'राङ्क दाने' धातुः शतरि रान् ददत् कथं किंवि० ? परं श्रेष्ठम् । त्वं पुनः किंवि० ? 'ई भुवि श्रिया' मितिमहीपवाक्यात् ई-भूमिस्तस्या ईश्वरा - राजानः ते सन्त्यस्य स ईश्वरी - अनेकनृपयुक्त इत्यर्थः ||८|| " इति श्रीअभिनन्दनं व्यावर्ण्य श्रीसुमतिजिन वर्णयति परिग्रहा रम्भास्तारयेयुः कथं परान् । स्वयं दरिद्रो न परमीश्वरीवर्तुमीश्वरः ||९|| For Private And Personal Use Only

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120