________________
-
मासनमाला
- नेर्वा णो भवति । प्रणिपचति । पानपचति । मार्थमेवकारः। नुम्मेवेजादेरिति मा भूत् मोहणं । परिणिभिनति । परिनिमिनसि । मपात इति णिहलिजुने वा ।। १२९।। ण्यतात् हलः कि ! प्रनिपिनष्टि । अकखादाविति किं ! पनि- परात् इनुरुच धोः कन्नकारस्म गेः परस्य या करोति । प्रनिखनति । अंतादिग्रहणमुपदेशार्थ । णो भवति । प्रयापणं । प्रयापनं । प्रयाप्यमाणं । मनिपेक्ष्यति । प्रनिचकार । प्रनिचखाद। प्रयाप्यमानं । प्रकोपणं । प्रकोपनं । प्रमोहणं ।
इतोऽनितेः ॥ १२२॥ इकारांतागुः परस्या- प्रमोहनं । हल्महणं किं प्रेहणं । परोहणं । हजुर नितों वा स्यात् । पणिति । पर्यनिति । इति किं ! प्रवहणं । अभादेरिति किं ! प्रभावना. इत इति किं ! प्राणिति ।
प्रभावना । प्रयावना । प्रकामना । अंते च ।। १२३ ॥ गेः परस्यानितेो भव निंसनिक्षनिंदा ॥ १३० ॥ गैरदुरोंऽतत्यंतेऽनंते च पराणिते । हे प्राण । श्व परेषां निसादीनां कृति परे णो वा भवति ।
द्वौ ॥१२४ ॥ गेरनित नकारौ विनि- प्रणिसनं । प्रनिसनं । माणिक्षनं, प्रनिक्षनं । प्रणियम्येते । प्राणिणिषति। पराणिणिषति । पाणि- दनं, प्रनिंदनं । सात् । पराणिणत् । द्वाविति किं ? प्राणिणिनिषत्। निर्विष्णः ॥ १३१ ॥ निस्पूर्वाद्विदः परस्य
घ्नः ॥ १२५ ॥ गेः परस्य हंतेो भवति। कृन्नकारस्य णो निपात्यः। निविण्णः प्रावाजीत्। महण्यते । परिहण्यते । प्रहणनं । परिहणनं । नांऽतरोऽयनघ्नो देशे ॥ १३२ ॥ अंतर
बायोः ॥ १२६ ॥ गेहते! वा स्यात् शब्दात्परम्य अयनस्य हंतेश्च णो न स्यात् देशेमकारबकारयोः परतः । पूहण्वः । पहण्मः । ऽर्थे । अंतरयनः । अंतर्हनः देशः । देश इति पूहन्वः । पूहन्मः ।
कि ! अंतरयणं । कृत्यञ्चोऽभाभूपूकम्गम्प्यायीवेपोऽषः चुल्दुस्तौ मध्ये ॥ १३३ ॥शकारे चवर्गे ॥ १२७ ॥ अषकारांताद्गः परागादिवर्जिताद्धोः लकारे टवर्गे सकारे तवर्गे च निमितनिमित्तिनोपरस्य कृत्स्थनकारस्याचः परस्य जो भवति । मध्ये सति णत्त्वं न स्यात् । रशना । निरशनं । पूयाणं । परियाणायं । पूवणं । पूहीणः । प्रही- अर्चना । मुर्छना । उपार्जनं । वृषलेन । पृष्टेन । गवान् । कृतीति किं ? प्रवाहेन । अच इति किं ! दृढेन। मईनं । दाढर्येन । रसेन । वर्तनं । प्रभुग्नः । पूभुग्नवान् । अभादेरिति किं पभानं। तीर्थेन । प्रमईनं । प्रवर्द्धनं । परिमानं । परिभवनं । प्रभवनं । पूपवनं । पक- पदेऽनाड्य द्धति ॥ १३४ ॥ आरहीने मनं । पूगमनं । पूप्यायनापूर्वपना अप इाते किंपदे मध्ये सति णो नास्त्यद्दति । प्रावनद्ध । निष्पानं । दुष्पानं ।
माषकुंभवापेन । चतुरंगयोगेन । अनाडीति नुमीऽजादेरेव ॥ १२८ ॥ गेः परस्य धोः किपर्याणद्धं । निणीतं । महतीति किं आद्रगोमयेण। इजादेरेव नुमि सति कृण्नकारस्य णो भवति । घि घ्नः ॥ १३५॥ घेर्मध्ये सति हैतों न प्रेसगं । पाखणं । पेंगणं । अंतारिखणं । स्यात्। प्रनंति। ब्रमनः। पीति कि । प्रमहणः । नुमीति किं ! नुम्यसति न नियमः। प्रवहणं ।। सुभ्नाचंतेषु ॥ १३६ ॥ क्षुम्नादिषु पदाते इजादेरिति !ि पूमंकनं। प्रमंगनं । इष्टनिय च नकारस्य णो न स्यात् विनाति । शुम्नीतः।