Book Title: Sanskrit and Prakrit Manuscripts Jaipur Collection Part 11
Author(s): M Vinaysagar, Jamunalal Baldwa
Publisher: Rajasthan Oriental Research Institute Jodhpur
View full book text ________________
512
Rajasthan Oriental Research Institute, Jodhpur. (Jaipur.Collection)
Closing :
दृष्ट्वान्धेतमसि द्विजानिपततो लोभाभिभूतात्मनः, कार्याकार्यविवेकशून्य धिषणान् शूद्रालये याजकान् । त्यक्त्वा वेदमनूनथ स्वलपितं चार्योक्त पन्थानमाश्रियोक्ता खगशान्तिपद्धतिरियं कुर्वन्तु कर्मानया ।।१।। जयपत्तनमध्यगतेन मया-ऽखिल राक्षसनाथरियोः सदने । निगमानधिकारिजनस्य कृते, रचिता खगशान्तिरियं शुभदा ॥२।। गुणखाङ्करूपसंख्ये (१६०३) वर्षे सहस्यासितदले षष्ट्याम् ।
रचिता ग्रहमखशान्तिगिरिधरनाम्ना द्विजायेण ।।३।। Colophon : इति श्रीगर्ग सर्वशोद्भवे नन्दकिशोरसूनु-गिरिधर शर्म विरचिता ग्रहशान्ति
पद्धतिः समाप्तिमगमत् ।
लिखितं पुस्तकमिदं यमुनालालशर्मणा मया पठनार्थ चिरजीव-हरिवल्लभColophonic : शर्मणः श्री: शुभम्भवतु ।
623/4375 रुद्राभिषेकपद्धतिः Opening :
।। श्री गुरुगरणपतिशारदाभ्यो नमः ।।
Post
__ अथाद्ये द्वितीये चाभिषेकात्मके रुद्रेऽनुष्ठानपद्धतिलिख्यते । अधिकारी विधिवत्स्नातो धृतविभूतिरुद्राक्षः स्वासनोपविष्ट उदङ्मुख : सव्ये पाणी कुशान् दक्षिणे पवित्र चोपगृह्य आचम्य त्रि:प्राणानायम्य गणेशादोन्नत्त्वा । तद्यथा--
Closing :
प्राचार्याय दक्षिणां दद्यात्, दशगाः सवत्सा: सुवर्णभूषिता वृषभैकादशास्तदलाभ एकाङ्गां दद्यादित्याह बोधायनो ब्रह्म ब्राह्मणे च हिरण्यं यथाशक्ति ब्राह्मणान् भोजयेत् । नमो भगवते वाजसनेयाय याज्ञवल्क्याय नमो भगवते कात्यायनाय ।
Colophon:
Post-colorhon :
इति श्रीपाठकमहानन्दकृता रुद्राभिषेकपद्धति: सम्पूर्ण । सं० १८०४ फाल्गुनमासे कृष्णपक्षे पंचम्यां भौमे व्यलेखि
635/5588 वास्तुपद्धतिः (शालाकर्मपद्धतिः) ।। श्रीगणेशाय नमः ॥ ॥ श्रीसच्चिदानन्दाय नमः ॥ अथातः शालाकर्मपद्धतिलिख्यते ।
गणाधीशं नमस्कृत्य पितरं भैरवं तथा । शालाकर्मविधि वक्ष्ये वासुदेवानुसारतः ।।१।।
Opening i
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648