Book Title: Sanskrit and Prakrit Manuscripts Jaipur Collection Part 11
Author(s): M Vinaysagar, Jamunalal Baldwa
Publisher: Rajasthan Oriental Research Institute Jodhpur

View full book text
Previous | Next

Page 622
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XI (Appendix) 519 प्रामइं। हे जन लोकना नयन लोचन रूपि आ कुमुद कुवलय चन्द्र समान ते स्तवणहार प्रभास्वरा दीप्यमान स्वर्गसम्पदो देवलोकनी सम्पदा भुक्त्वा भोगवीनइ विगलितगि उमलनिचय मलनुसमूह छइ जेहनइ । एह्वा हता भव्य अचिरात् क्षण मांहि मोक्ष प्रपद्यन्ते प्रामई । एह काव्यमांहि गुरुदत्त कुमुदचन्द्र इसिउं प्रापरणउं नाम जणाविउं ।।४३-४४।। Colophon : इति श्रीकल्याणमन्दिरस्तवस्य-बालावबोधः कृतः पण्डितप्रकाण्ड पं० चन्द्रधर्मगणिना ॥ छ । छ । (भिन्नाक्षरों में)-ग्रं० १२९६ । उ० मेधविजें लीधी सं० १७८३ । 1501/6990 (26) चतुर्विंशतिजिनस्तवः (भिन्नमालस्य) Opening: प्रणिपत्य परम्परया परया, परमात्म मतं परपारगतम् । गतमारविकारविकारगुरुं च कवि कवियामि जनान् ।।१।। वृषभ वृषभं वृषभं वृषभंद्विप वीखमवीखमखावमुखम् । अजितं जितजेयजयं विजयं, विजयङ्कजमङ्कगज भज भो । १।। Closing : सुरपाच सुसे वितपार्श्व जया, धरतारज पाच नु पार्श्व यते । जितवीर नु वीरतमोगरयो, ममतां ममतां समतां हि शिवाम् ।।१४।। एवं श्री ऋषभादयो जिनवरा श्रीवर्द्ध मानान्तिमा, पूर्व श्री श्रितभिन्नमालनगरे नूतां चतुर्विशतिम् । प्रज्ञाभानुसभानु सन्ति कवियो व्यावर्णमानोदया, भूयासुर्मयि सुप्रसन्नहृदयाकैवल्यलक्ष्मीकरा ।।१५।। Colophon: इति चतुविशतिजिनस्तवनम् । 1607/6198 पञ्चपरमेष्ठिस्तोत्रम सच्छायं साम्नायं Opening : भत्तिब्भर अमरपणयं पण मिश्र परमिट्ठिपचयं सिरसा । नवकारसारथवणं भरणामि भव्वाण भयहरणं ।।१।। भक्तिभरामरप्रणतं प्रणम्य परमेष्ठिपञ्चकं शीर्षेण । नमस्कार सारस्तवनं भरणामि भव्यानां भयहरणं ।।२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648