Book Title: Sanskrit and Prakrit Manuscripts Jaipur Collection Part 11
Author(s): M Vinaysagar, Jamunalal Baldwa
Publisher: Rajasthan Oriental Research Institute Jodhpur
View full book text ________________
Catalogue of Sanskrit & Prakrit Manuscripts Pt. XI (Appendix)
537
युष्मदस्मत्प्रयोगाभ्यां भिन्ननामाभिधीयते । नामयुष्मत्तथा चास्मकतंरित्यभिधीयते ॥२॥
Closing:
द्वाभ्यां युग्ममिति प्रोक्तं त्रिभिश्श्लोकैविशेषकम् । कालापकं चतुभिः स्यात्तदूर्व कुलकं स्मृतम् ॥१॥
इति
भाषाशब्दप्रयोगकारकसमासकारिकाधात्वर्थकाव्योपसाहित्यं
सम्पूर्ण ।
धात्वर्थ बाधते कश्चित् कश्चित्तमनवर्तते । तमेव विशिनष्टि यत् य इति शाब्दिकनिश्चयः ।।१।।
धातोरर्थान्तरे वृत्त धात्वर्थे नोपसंग्रहः प्रसिद्ध रविवक्षात: कमिणो कमिका क्रियाः ॥२।।
उपसर्गण धात्वर्थो बलादन्यत्र नीयते । प्रहाराहारसंहारविहारपरिहारवत् ।। सदृशं त्रिषु लिङ्गषु सर्वासु च विभक्तिषु । वच नेषु च सर्वेषु यन्नव्येति तदव्ययम् ।।
X
Pos:colophon :
n:
शके १७७४ भाद्रपद शुक्ल तृतीयायां वारेत्युपनामक भटभट्टन लिखितम् । श्रीमत्काशीविश्वेश्वरार्पणमस्तु । श्रीमद्रामचन्द्रप्रसन् ।
3944/4584 रागार्णव
Opening:
॥ श्री ॥
उक्त रागावेश्रीरागोऽथवसन्तश्च पञ्चमो भैरवस्तथा। मेघरागस्ततो षष्ठो नटनारायणः स्मृतः ॥१॥ गौडी कोलाहला धारी द्रावडी मालकौशिका । मोहनी देवगान्धारी श्रीरागस्य प्रिया मताः ।।२।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 638 639 640 641 642 643 644 645 646 647 648