Book Title: Sanskrit and Prakrit Manuscripts Jaipur Collection Part 11
Author(s): M Vinaysagar, Jamunalal Baldwa
Publisher: Rajasthan Oriental Research Institute Jodhpur
View full book text ________________
Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XI (Appendix)
539
3988/6838 सुश्रुतन्यायचन्द्रिकापञ्जिका-टोकासह
Opening:
॥ ॐ नमः सर्वज्ञाय ॥
हेतुलक्षणपरं निदानस्थानं निर्दिश्य ज्ञातव्याधिहेतुलक्षणस्य वैद्यस्य ......................."चिकित्साचाधिष्ठानविशेषमन्तरेण न भवतीति । पूर्वसूचितपञ्चमहाभूतशरीरिममवायाख्य.................""स्य कर्मपुरुषस्य भिषजामशेषविशेषेज्ञानार्थ शरीरस्थानारम्भः। अथवा योगिनां पञ्चविंशति ....."ष्टपुरुषकैवल्ये नाशेषदुःखप्रतीकार हेतुत्वात् । उक्त हि चरके ।
Closing :
तदुक्तमन्यत्र द्वादशाब्दात् प्रयुजीत योगानेतान् प्रयोगतः । बालानामायुमारोग्यवपुर्मेधाकरान् शुभान् ।। इति । भवति चात्रक्वचिदवयवसौक्ष्म्यात् उक्तसंख्यापरोक्तम् क्वचिदमलवितस्तर्कषट्करतय॑म् । गतिरिह विवरीतु कान् शरीर"............" (?) विज्ञातमुचितज्ञः दुर्गत: क्षन्तुमेव (2)
Colophon:
इति सौश्रुते शल्यतन्त्रऽन्तरङ्ग श्रीगयदासकृतायां न्यायचन्द्रिकायां पञ्जिकायां गर्भिणीव्याकरणं नाम शारीरे दशमोध्याय: समाप्त इति ॥ छ।। शुभम्भवतु लेखकपाठक्रयोश्च ।
इति समाप्तं शरीरस्थानमिदं तृतीयम् ।।छ॥ ग्रंथाम्र २८००।
Postcolophonics
संवत् १५२५ वर्षे भाद्रपदशुदि ३ रवी अद्येह अहिभदावा (द) नगरे पातसाह श्रीमहिमूदविजयराज्ये प्राभ्यन्तरनागरज्ञातीय भिषग्वरमन्त्रि श्रीनारायणसुतमन्त्रिश्री मांडण एतैः पुत्रपौत्राणामध्ययनाय सुश्रुतभाष्यं शारीरस्थानं लिखापितम् । राउल नारसिंहेन लि० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 640 641 642 643 644 645 646 647 648