Book Title: Sanskrit and Prakrit Manuscripts Jaipur Collection Part 11
Author(s): M Vinaysagar, Jamunalal Baldwa
Publisher: Rajasthan Oriental Research Institute Jodhpur
View full book text ________________
Catalogue of Sanskrit & Prakrit Manuscripts Pt. XI ( Appendix)
तदपि दहति चित्तं माम क्या न करोंगी,
Closing:
Colophon :
Opening
Jain Education International
पतति घनतुषारे राति लेटी अकेली,
मदनशिरसि भूयः क्या बला आगि लागी ॥१॥
X
विरह अनल लाग्या देखि री मैं मरूंगी,
हिमकरतनुजाया क्यूं सहूं री सहेली ।
मदन शिरसि भूयः क्या बला आगि लागी ॥२॥
भ्रमरकुलसमेता कोइला दर्षतां मैं,
X
शिखिकुल कमाला तोयदां वर्षतां मैं ।
शरदि शशधरो मे दुःखदाई प्रभागी,
X
इति विलपति कान्ता संस्कृतैर्याचनेश्च; पथिकजनपुरन्ध्री लोचभासाननैश्च ।
मदनशिरसि भूयः क्या बला आगि लागी ॥ १०॥
कृतदयविधियोगात् देश तै पीव आया,
इति मदनाष्टकं सम्पूर्णम् ।
विलुलित गल लागी हर्ष ही न माया ॥ ११ ॥
x
2871/5389 चलेश्वरस्तोत्र
॥ श्रीगणेशाय नमः ॥
परमेष्ठिपुत्रवरिष्ठ शिष्टवसिष्ठपुष्टतपश्चयं,
सफलीचकार सकारणं जगतां य श्राविरभूद्विभुः । अचलेचलच्छविनन्दिवर्द्धन ऊर्ध्व लोकददर्शने;
स्मरतां विपत्तिविदारणे सति तं नमाम्यचलेश्वरम् ॥१॥ स्मरतां सुखाय च नाम यस्य सुरासुराननमण्डनं,
प्रसरज्जनाघहरं परं वत धाम दुर्मतिखण्डनम् । क्षरणदं निरीक्षणकारिणां च विलक्षणं जगदासिहं,
For Private & Personal Use Only
533
वि यस्य लिङ्गमलिङ्गिनोऽपिच तं नमाम्यचलेश्वरम् ||२||
X
X
www.jainelibrary.org
Loading... Page Navigation 1 ... 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648