Book Title: Sanskrit and Prakrit Manuscripts Jaipur Collection Part 11
Author(s): M Vinaysagar, Jamunalal Baldwa
Publisher: Rajasthan Oriental Research Institute Jodhpur

View full book text
Previous | Next

Page 636
________________ Catalogue of Sanskrit & Prakrit Manuscripts Pt. XI ( Appendix) तदपि दहति चित्तं माम क्या न करोंगी, Closing: Colophon : Opening Jain Education International पतति घनतुषारे राति लेटी अकेली, मदनशिरसि भूयः क्या बला आगि लागी ॥१॥ X विरह अनल लाग्या देखि री मैं मरूंगी, हिमकरतनुजाया क्यूं सहूं री सहेली । मदन शिरसि भूयः क्या बला आगि लागी ॥२॥ भ्रमरकुलसमेता कोइला दर्षतां मैं, X शिखिकुल कमाला तोयदां वर्षतां मैं । शरदि शशधरो मे दुःखदाई प्रभागी, X इति विलपति कान्ता संस्कृतैर्याचनेश्च; पथिकजनपुरन्ध्री लोचभासाननैश्च । मदनशिरसि भूयः क्या बला आगि लागी ॥ १०॥ कृतदयविधियोगात् देश तै पीव आया, इति मदनाष्टकं सम्पूर्णम् । विलुलित गल लागी हर्ष ही न माया ॥ ११ ॥ x 2871/5389 चलेश्वरस्तोत्र ॥ श्रीगणेशाय नमः ॥ परमेष्ठिपुत्रवरिष्ठ शिष्टवसिष्ठपुष्टतपश्चयं, सफलीचकार सकारणं जगतां य श्राविरभूद्विभुः । अचलेचलच्छविनन्दिवर्द्धन ऊर्ध्व लोकददर्शने; स्मरतां विपत्तिविदारणे सति तं नमाम्यचलेश्वरम् ॥१॥ स्मरतां सुखाय च नाम यस्य सुरासुराननमण्डनं, प्रसरज्जनाघहरं परं वत धाम दुर्मतिखण्डनम् । क्षरणदं निरीक्षणकारिणां च विलक्षणं जगदासिहं, For Private & Personal Use Only 533 वि यस्य लिङ्गमलिङ्गिनोऽपिच तं नमाम्यचलेश्वरम् ||२|| X X www.jainelibrary.org

Loading...

Page Navigation
1 ... 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648