Book Title: Sanskrit and Prakrit Manuscripts Jaipur Collection Part 11
Author(s): M Vinaysagar, Jamunalal Baldwa
Publisher: Rajasthan Oriental Research Institute Jodhpur

View full book text
Previous | Next

Page 637
________________ 534 Rajasthan Oriental Research lastitate, Jodhpur. (Jaipur-Collection) Closing : सुरसिद्धयोगिमुनीन्द्रनागनरेन्द्रसेवितविग्रह, धरणीविभूषणमद्वितीयमलङ कृतं शिखरै मैः । अचलेति नाम वदन्तमण्डजवाग्मिषेण निरन्तरं, प्रणमामि तं गिरिमबुंदं बत तस्य मूय॑चलेश्वरः ।।६।। ध्यात्वाबुदाचलपति पतिमाश्रितानां, श्रीनन्दलालगुरुपादरजः प्रसादात् । श्रीशम्भुदत्तगरणकेन कृत स्तवोऽय मस्त्वीश्वरस्य पुरतः पठतां शिवाय ॥१०॥ इति श्रीज्योतिर्वित्कवीन्द्रशम्भुदत्तेन विरचितं श्रीअचलेश्वरस्तोत्रम् । Colophon: Postcolophon: ॥ संवत् १८८५ शाके १७५१ वैशाख कृष्ण चतुर्थ्यां बृहस्पतिवासरे लिखितमिदं तेनैव । शुभम्भवतु वाचकानां सताम् ।। 2934/2994 (2) कृष्णशरणस्तोत्र श्रीकृष्णाय नमः Opening: गोविन्द गोकुलपते वसुदेवसूनो, गोपाल कृष्ण गरुडध्वज गोपनाथ । श्री वासुदेव पुरुषोत्तम पद्मनाभ, त्रायस्व केशव हरे शरणागतं माम् ॥ x Closing : श्री कृष्णशरणं स्तोत्रं तदीयगुणसंयुतम् । सर्वाशुभहरं दिव्यं पठनान्मुक्तिदं नृणाम् ॥१२।। इति श्रीमत्केशवभट्टविरचितं श्रीकृष्णशरणस्तोत्रं समाप्तम् । Colophon: 3301/4932 सर्वदेवमयकृष्णस्तोत्र Opening ॥ श्रीगणेशाय नमः ॥ ॐ श्री सरस्वत्यै नमः । ॐ श्री निशाकर. गुरुचरणकमलाभ्यां नमः। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 635 636 637 638 639 640 641 642 643 644 645 646 647 648